SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ [सू० १५५] संहननादिवर्णनम् । ર૮૩ समाप्तेरुत्तरकालमपि बन्धोऽस्त्येव, एषां ध्रुवबन्धिनीनां च ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव बन्धनिर्वृत्तिर्भवति, एतास्तु परावृत्य परावृत्य बध्यन्त इति । [सू० १५५] [१] कइविहे णं भंते ! संघयणे पण्णत्ते ? गोयमा ! छविहे संघयणे पण्णत्ते, तंजहा- वइरोसभनारायसंघयणे रिसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे खीलियासंघयणे छेवट्ठ(सेवट्ट?)संघयणे । 5 [टी०] अनन्तरं जीवानामायुर्बन्धप्रकार उक्तोऽधुना तेषामेव संहनन-संस्थानवेदप्रकारानाह-कइविहे णमित्यादि दण्डकत्रयं कण्ठ्यम्, नवरं संहननमस्थिबन्धविशेषः, मर्कटस्थानीयमुभयोः पार्श्वयोरस्थि नाराचम्, ऋषभस्तु पट्टः, वजं कीलिका, वज्रं च ऋषभश्च नाराचं च यत्रास्ति तद्वज्रर्षभनाराचसंहननम्, मर्कट-पट्ट-कीलिकारचनायुक्तः प्रथमोऽस्थिबन्धः, मर्कट-कीलिकाभ्यां द्वितीयः, मर्कटयुक्तस्तृतीयः, मर्कटकैकदेशबन्धन- 10 द्वितीयपार्श्वकीलिकासम्बन्धश्चतुर्थः, अगुलिद्वयस्य संयुक्तस्य मध्ये कीलिकैव दत्ता यत्र तत् कीलिकासंहननं पञ्चमम्, यत्रास्थीनि चर्मणा निकाचितानि केवलं तत् सेवार्तम्, स्नेहपानादीनां नित्यपरिशीलना सेवा, तया ऋतं प्राप्तं सेवार्त्तमिति षष्ठम् । [सू० १५५] [२] नेरइया णं भंते ! किंसंघयणी [पण्णत्ता] ? गोयमा ! छण्हं संघयणाणं असंघयणी, णेवट्ठी, णेव छिरा, णवि ण्हारू, जे पोग्गला 15 अणिट्ठा अकंता अप्पिया अमणुण्णा अमणावा ते तेसिं असंघयणत्ताए परिणमंति । असुरकुमारा णं [भंते !] किंसंघयणी पण्णत्ता ? गोयमा ! छण्हं संघयणाणं असंघयणी, णेवट्ठी, णेव छिरा जाव जे पोग्गला इट्ठा कंता पिया मणुण्णा मणामा मणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति । एवं जाव थणियकुमार 20 त्ति । पुढवि[काइया णं भंते !] किंसंघयणी पन्नत्ता ? [गोयमा !] सेवदृसंघयणी पण्णत्ता, एवं जाव संमुच्छिमपंचेंदियतिरिक्खजोणिय त्ति । गब्भवतिया १. परावृत्य बध्यंत जे२ हे२ ॥ २. प्रकारामाह जे१ । 'प्रकारमाह खं० ॥ ३. नाराच खं० ।। ४. मर्कटकपट्ट जे२ ॥ ५. मर्कटक-कीलि जे२ हे२ ॥ ६. अत्र ‘अस्थिद्वयस्य' इति पाठः शुद्धो भाति ॥ ७. °णेव अटी० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy