SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ [सू० १४८] दृष्टिवादस्वरूपम् । अणेगेत्यादि, तत्र कुलकरगण्डिकासु कुलकराणां विमलवाहनादीनां पूर्वजन्माद्यभिधीयत इति, एवं शेषास्वपि अभिधानवशतो भावनीयम्, यावत् चित्रान्तरगण्डिकाः, नवरं दशार्हाः समुद्रविजयादयो दश वसुदेवान्ताः । तथा चित्रा अनेकार्था अन्तरे ऋषभा -ऽजिततीर्थकरान्तरे गण्डिका एकवक्तव्यतार्थाधिकारानुगतां, ततश्च चित्राश्च ता अन्तरगण्डिकाश्च चित्रान्तरगण्डिकाः, एतदुक्तं भवति - ऋषभा - ऽजिततीर्थकरान्तरे 5 तद्वंशजभूपतीनां शेषगतिगमनव्युदासेन शिवगमना - ऽनुत्तरोपपातप्राप्तिप्रतिपादिकाश्चित्रान्तरगण्डिका इति, ताश्च चोइस लक्खा सिद्धा निवईणेक्को य होइ सव्व । वेक्ट्ठाणे पुरिसजुगा हुंतऽसंखेज्जा ॥ [ ] इत्यादिना ग्रन्थेन नन्दिटीकायामभिहितास्तत एवावधार्याः, इह सूत्रगमनिकामात्रस्य 10 विवक्षितत्वादिति, शेषं सूत्रसिद्धमा निगमनात्, नवरं संखेज्जा वत्थु त्ति पञ्चविंशत्युत्तरे द्वे शते, संखेज्जा चूलवत्थु त्ति चतुस्त्रिंशत् ॥ १२॥ २५३ [सू० १४८] इच्चेतं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए विराहेत्ता चाउरंतं संसारकंतारं अणुपरियहिंसु, इच्चेतं दुवालसंगं गणिपिडगं पडुप्पन्ने काले परित्ता जीवा आणाए विरात्ता चाउरंतं संसारकंतारं 15 अणुपरियहंति, इच्चेतं दुवालसंगं गणिपिडगं अणागते काले अणंता जीवा आणाए विरात्ता चाउरंतं संसारकंतारं अणुपरिट्टस्संति । इच्चेतं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए आराहेत्ता चाउरंतं संसारकंतारं वितिवतिंसु, एवं पडुपण्णे वि, अणागते वि । दुवालसंगे णं गणिपिडगे ण कयाति ण आसी, ण कयाति णत्थि, ण 20 काति ण भविस्सइ, भुविं च भवति य भविस्सति य, धुवे णितिए सासते अक्खए अव्वए अवट्ठिते णिच्चे । से जहाणामए पंच अत्थिकाया ण कयाइ ण आसि, ण कयाइ णत्थी, ण कयाइ ण भविस्संति, भुविं च भवंति १. नन्दीसूत्रस्य चूर्णौ हारिभद्र्यां च वृत्तौ चोद्दस... आदय एकविंशतिर्गाथा उद्धृता वर्तन्ते । ताश्च तत्रैव जिज्ञासुभिर्द्रष्टव्याः || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy