SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २३० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अक्खाइयासयाई, एगमेगाए अक्खाइयाए पंच पंचउवक्खाइयासयाई, एगमेगाए उवक्खाइयाए पंच पंच अक्खाइउवक्खाइयासयाई ति, एवमेतानि सम्पिण्डितानि किं संजातम् ? पणुवीसं कोडिसयं (१२५०००००००) एत्थ य समलक्खणाइया जम्हा । नवनाययसंबद्धा अक्खाइयमाइया तेणं ॥ ते सोहिजंति फुडं इमाउ रासीउ वेगलाणं तु । पुणरुत्तवज्जियाणं पमाणमेत्थं विणिद्दिढें ॥ [नन्दी० हारि०] शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव कथानककोट्यो भवन्तीति, अत एवाहएवामेव सपुव्वावरेणं ति भणितप्रकारेण गुणन-शोधने कृते सतीत्युक्तं भवति, 10 अद्भुट्टाओ अक्खाइयाकोडीओ भवंतीति मक्खायाओ त्ति आख्यायिकाः कथानकानि एता एवमेतत्संख्या भवन्तीति कृत्वा आख्याता भगवता महावीरेणेति। तथा संख्यातानि पदसयसहस्साणीति किल पञ्च लक्षाणि षट्सप्ततिश्च सहस्राणि पदाग्रेण, अथवा सूत्रालापकपदाग्रेण संख्यातान्येव पदशतसहस्राणि भवन्तीत्येवं सर्वत्र भावयितव्यमिति ॥६॥ 15 [सू० १४२] से किं तं उवासगदसातो ? उवासगदसासु णं उवासयाणं णगराइं, उज्जाणाई, चेतियाइं, वणसंडा, रायाणो, अम्मापितरो, समोसरणाइं, धम्मायरिया, धम्मकहाओ, इहलोइया पारलोइया इड्डिविसेसा, उवासयाणं च सीलव्वयवेरमणगुणपच्चक्खाणपोसहोववासपडिवजणतातो, सुयपरिग्गहा, तवोवहाणाई, पडिमातो, उवसग्गा, संलेहणातो, भत्तपच्चक्खाणाई, 20 पाओवगमणाई, देवलोगगमणाई, सुकुलपच्चायाती, पुण बोहिलाभो, अंतकिरियातो य आघविजंति । उवासगदसासु णं उवासयाणं रिद्धिविसेसा, परिसा, वित्थरधम्मसवणाणि, बोहिलाभ, अभिगमणं, सम्मत्तविसुद्धता, थिरत्तं, मूलगुणुत्तरगुणातियारा, ठितिविसेसा य, बहुविसेसा पडिमाऽभिग्गहगहणपालणा, उवसग्गाहियासणा, णिरुवसग्गा य, तवा य चित्ता, सीलव्वयगुण१. तो हे१ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy