SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे शतस्थानकम् । चत्वारिंशदधिकानि, द्वितीयं तु नवनवतिः सहस्राणि षट् शतानि पञ्चचत्वारिंशच्च योजनानि योजनस्य च पञ्चत्रिंशदेकषष्टिभागाः, कथम् ?, मण्डलस्य मण्डलस्य चान्तरं द्वे द्वे योजने, सूर्यविमानविष्कम्भश्चाष्टचत्वारिंशदेकषष्टिभागाः, एतद् द्विगुणितं पञ्च योजनानि पञ्चत्रिंशदेकषष्टिभागाश्चेति जातमेतच्च पूर्वमण्डलविष्कम्भे क्षिप्तं 5 जातमुक्तप्रमाणमिति, तृतीयमण्डलविष्कम्भोऽप्येवमवसेयः, स च नवनवतिः सहस्राणि षट् शतानि एकपञ्चाशत् योजनानि नवैकषष्टिभागाश्चेति । इमीसे णमित्यादेर्भावार्थोऽयम् - अञ्जनकाण्डं दशमं काण्डम्, तत्र च रत्नप्रभोपरिमान्ताच्छतं शतानां भवति, प्रथमकाण्डप्रथमशते च व्यन्तरनगराणि न सन्तीति तस्मिन्नपसारिते नवनवतिः शतान्यन्तरं सूत्रोक्तं भवतीति ॥९९॥ [सू० १००] दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछट्ठेहिं भिक्खासतेहिं अहासुत्तं जाव आराहिया यावि भवति । सयभिसयानक्खत्ते सएक्कतारे पण्णत्ते । 10 १९६ सुविधी पुप्फदंते णं अरहा एगं धणुसतं उउच्चत्तेणं होत्था । पासे णं अरहा पुरिसादाणीए एक्कं वासस्यं सव्वाउयं पालयित्ता सिद्धे 15 जाव प्पहीणे । एवं थेरे वि अज्जसुहम्मे । सव्वे वि णं दीहवेयड्डपव्वया एगमेगं गाउयसतं उडुंउच्चत्तेणं पण्णत्ता । सव्वे वि णं चुल्लहिमवंत - सिहरिवासहरपव्वया एगमेगं जोयणसतं उड्डउच्चत्तेणं, एगमेगं गाउयसतं उव्वेधेणं पण्णत्ता । सव्वे वि णं कंचणगपव्वया एगमेगं जोयणसयं उडुंउच्चत्तेणं, एगमेगं 20 गाउयसतं उव्वेधेणं, एगमेगं जोयणसयं मूले विक्खंभेणं पण्णत्ता । [टी०] अथ शतस्थानके किञ्चिल्लिख्यते, तत्र दश दशमदिनानि यस्यां सा दशदशमिका, या हि दिनानां दश दशकानि भवति, तत्र भवन्ति दश दशमदिनानि शतं च दिन उच्यते एकेन रात्रिंदिवशतेनेति, यस्यां च प्रथमे दशके प्रतिदिनमेकैका भिक्षा एवं यावद्दशमे दश दशेत्येवं सर्वभिक्षासङ्कलने सूत्रोक्तसंख्या भवत्येव इति । १. 'स्याचांतरं जे१ । 'स्यावांतरं खं० जे२ ॥ २. भवंति जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy