SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ [सू० ४०-४२] चत्वारिंशदेकचत्वारिंशद्-द्विचत्वारिंशत्स्थानकानि । १३३ णं चारं चरति । एवं कत्तियाए वि पुण्णिमाए । महासुक्के कप्पे चत्तालीसं विमाणावाससहस्सा पण्णत्ता । [टी०] चत्वारिंशत्स्थानकं व्यक्तम्, नवरं वइसाहपुण्णिमासिणीए त्ति यत् केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः, फग्गुणपुण्णिमासिणीए त्ति अत्राध्येयम्, कथम् ?, उच्यते, पोसे मासे चउप्पया [उत्तरा० २६।१३] इति वचनात् पौषपौर्णमास्यामष्ट- 5 चत्वारिंशदगुलिका सा भवति, ततो माघे चत्वारि फाल्गुने च चत्वारि अगुलानि पतितानीत्येवं फाल्गुनपौर्णमास्यां चत्वारिंशदङ्गुलिका पौरुषीच्छाया भवति, कार्त्तिक्यामप्येवमेव, यतः 'चेत्तासोएसु मासेसु तिपया होइ पोरुसी [उत्तरा० २६।१३] इत्युक्तम्, ततः पदत्रयस्य षट्त्रिंशदगुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरगुलवृद्धौ चत्वारिंशदगुलिका सा भवतीति ॥४०॥ 10 [सू० ४१] नमिस्स णं अरहतो एक्कचत्तालीसं अजियासाहस्सीओ होत्था। चउसु पुढवीसु एक्कचत्तालीसं निरयावाससयसहस्सा पण्णत्ता, तंजहारयणप्पभाए पंकप्पभाए तमाए तमतमाए । महल्लियाए णं विमाणपविभत्तीए पढमे वग्गे एक्कचत्तालीसं उद्देसणकाला पण्णत्ता । [टी०] एकचत्वारिंशत्स्थानकं सुगमम्, नवरं चउसु इत्यादि क्रमेण सूत्रोक्तासु चतसृषु प्रथम-चतुर्थ-षष्ठ-सप्तमीषु पृथिवीषु त्रिंशतो दशानां च नरकलक्षाणां पञ्चोनस्य चैकस्य [लक्षस्य पञ्चानां च नरकाणां भावाद्यथोक्तसंख्यास्ते भवन्तीति ॥४१॥ [सू० ४२] समणे भगवं महावीरे बायालीसं वासाइं साहियाइं सामण्णपरियागं पाउणित्ता सिद्धे जाव प्पहीणे । 20 जंबुद्दीवस्स णं दीवस्स पुरथिमिल्लाओ चरिमंताओ गोथुभस्स णं आवासपव्वतस्स पच्चत्थिमिल्ले चरिमंते एस णं बातालीसं जोयणसहस्साई अबाहाते अंतरे पण्णत्ते । एवं चउद्दिसिं पि दोभासे संखे दयसीमे य । कालोए णं समुद्दे बायालीसं चंदा जोतिंसु वा जोइंति वा जोतिस्संति १. दृश्यतां पृ०८७ टी०१ ॥ - 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy