SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ११४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अभिवहिए णं मासे एकतीसं सातिरेगाणि रातिंदियाणि रातिंदियग्गेणं पण्णत्ते । आइच्चे णं मासे एकतीसं रातिंदियाणि किंचिविसेसूणाणि रातिंदियग्गेणं पण्णत्ते । 5 [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एक्कतीसं पलिओवमाई ठिती पण्णत्ता १। अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं एकतीसं सागरोवमाई ठिती पण्णत्ता २॥ असुरकुमाराणं देवाणं अत्थेगतियाणं एक्कतीसं पलिओवमाइं ठिती 10 पण्णत्ता ३॥ सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं एक्कतीसं पलिओवमाइं ठिती पण्णत्ता ४॥ विजय-वेजयंत-जयंत-अपराजिताणं देवाणं जहण्णेणं एक्कतीसं सागरोवमाइं ठिती पण्णत्ता ५। 15 जे देवा उवरिमउवरिमगेवेजयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एकतीसं सागरोवमाइं ठिती पण्णत्ता ६। [३] ते णं देवा एक्कतीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १॥ तेसि णं देवाणं एकतीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जति २। 20 संतेगतिया भवसिद्धिया जीवा जे एक्कतीसाए भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति ३। [टी०] एकत्रिंशत्स्थानकं सुगमम्, नवरं सिद्धानामादौ सिद्धत्वप्रथमसमय एव गुणाः सिद्धादिगुणाः, ते चाभिनिबोधिकावरणादिक्षयस्वरूपा इति । मन्दरो मेरुः, स च धरणीतले दशसहस्रविष्कम्भ इति कृत्वा यथोक्तपरिधिप्रमाणो 25 भवतीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy