SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ७८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे कीतमाहट्ट जाव अभिक्खणं अभिक्खणं सीतोदयवियडवग्धारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता भुंजमाणे सबले ११ . णियट्टिबादरस्स णं खवितसत्तयस्स मोहणिजस्स एक्कवीसं कम्मंसा संतकम्मं पण्णत्ता, तंजहा- अपच्चक्खाणकसाए कोहे, एवं माणे माया 5 लोभे । पच्चक्खाणकसाए कोहे, एवं माणे माया लोभे । संजलणे कोधे, एवं माणे माया लोभे । इत्थिवेदे, पुमवेदे, णपुंसयवेदे, हासे, अरति, रति, भय, सोके, दुगुंछा २। ___ एक्कमेक्काए णं ओसप्पिणीए पंचम-छट्ठीतो समातो एक्कवीसं एक्कवीसं वाससहस्साइं कालेणं पण्णत्तातो, तंजहा- दूसमा, दूसमदूसमा य ३॥ 10 एगमेगाए णं उस्सप्पिणीए पढम-बितियातो समातो एक्कवीसं एकवीसं वाससहस्साइं कालेणं पण्णत्तातो, तंजहा- दूसमदूसमा, दूसमा य ४। [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एक्कवीसं पलिओवमाइं ठिती पण्णत्ता १। छट्ठीए पुढवीए अत्थेगतियाणं नेरइयाणं एकवीसं सागरोवमाई ठिती 15 पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं एक्कवीसं पलिओवमाइं ठिती पण्णत्ता ३ सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं एक्कवीसं पलिओवमाइं ठिती पण्णत्ता ४॥ __ आरणे कप्पे देवाणं उक्कोसेणं एक्कवीसं सागरोवमाइं ठिती पण्णत्ता ५। अच्चते कप्पे देवाणं जहण्णेणं एक्कवीसं सागरोवमाइं ठिती पण्णत्ता ६। जे देवा सिरिवच्छं सिरिदामगंडं मल्लं किडिं चावोण्णतं आरणवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं एकवीसं सागरोवमाइं ठिती पण्णत्ता ७॥ १. संतकम्मा पण्णत्ता खं०हे२ ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy