SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ७४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे तथा कलाओ त्ति पंच सए छव्वीसे छच्च कला वित्थडं भरहवासाबृहत्क्षेत्र० २९] इत्यादिषु जम्बूद्वीपगणितेषु याः कला उच्यन्ते ता योजनस्यैकोनविंशतिभागच्छेदनाः, एकोनविंशतिभागरूपा इति भावः । अगारमज्झावसित्त त्ति अगारं गेहम् अधि आधिक्येन चिरकालं राज्यपरिपालनतः आ मर्यादया नीत्या वसित्वा उषित्वा तत्र 5 वासं विधायेति, अध्योष्य प्रव्रजिताः, शेषास्तु पञ्च कुमारभाव एवेति, आह च वीरं अरिट्टनेमिं पासं मल्लिं च वासुपुजं च । एए मोत्तूण जिणे अवसेसा आसि रायाणो ॥ [आव० नि० २२१] त्ति ॥१९।। [सू० २०] [१] वीसं असमाहिट्ठाणा पण्णत्ता, तंजहा- दवदवचारि यावि भवति १, अपमज्जितचारि यावि भवति २, दुप्पमजितचारि यावि भवति 10 ३, अतिरित्तसेजासणिए ४, रातिणियपरिभासी ५, थेरोवघातिए ६, भूओवघातिए ७, संजलणे ८, कोधणे ९, पिट्टिमंसिए १०, अभिक्खणं अभिक्खणं ओधारइत्ता भवति ११, णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पाएत्ता भवति १२, पोराणाणं अधिकरणाणं खामितविओसवियाणं पुणो उदीरेत्ता भवति १३, ससरक्खपाणिपाए १४, अकालसज्झायकारए यावि 15 भवति १५, कलहकरे १६, सद्दकरे १७, झंझकरे १८, सूरप्पमाणभोई १९, एसणाऽसमिते यावि भवति २० । १। मुणिसुव्वते णं अरहा वीसं धणूई उटुंउच्चत्तेणं होत्था २। सव्वे वि णं घणोदही वीसं जोयणसहस्साई बाहल्लेणं पण्णत्ता ३॥ पाणयस्स णं देविंदस्स देवरणो वीसं सामाणियसाहस्सीओ पण्णत्ताओ४। १. "पंच सए छव्वीसे, छच्च कला वित्थडं भरहवासं । दस सय बावन्नहिया, बारस य कलाउ हिमवंते ॥२९॥ व्या०- सुगमम् ॥ तथा जम्बूद्वीपस्य विष्कम्भो योजनलक्षप्रमाणः क्षुल्लहिमवद्विष्कम्भानयनाय द्विकेन गुण्यते, जाते द्वे लक्षे, तयोर्नवत्यधिकेन शतेन भागो ह्रियते, लब्धानि दश योजनशतानि द्विपञ्चाशदधिकानि कलाश्चैकोनविंशतिभागरूपा द्वादश १०५२ क० १२ । एतावान् हिमवद्वर्षधरपर्वतस्य विष्कम्भः ।....... ॥२९॥” इति बृहत्क्षेत्रसमासस्य मलयगिरिसूरिविरचितायां वृत्तौ ।। २. कालराज्य खं० ॥ ३. दशाश्रुतस्कन्धे प्रथमेऽध्ययने [-प्रथमायां दशायां] तस्य नियुक्तौ चूर्णौ च विस्तरेण विंशतः असमाधिस्थानानां वर्णनमस्ति । विस्तरार्थिभिस्तत्र द्रष्टव्यम् । आवश्यकसूत्रे चतुर्थेऽध्ययने 'वीसाए असमाहिट्ठाणेहि' इति सूत्रस्य हारिभत्र्यां वृत्तावपि द्रष्टव्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy