SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पञ्चस्थानकम् । [सू० ५] पुद्गलानां बन्धनम् आदानं बन्धः, तत्र प्रकृतयः कर्मणोंऽशा भेदाः ज्ञानावरणीयादयोऽष्टौ, तासां बन्धः प्रकृतिबन्धः, तथा स्थितिः तासामेवावस्थानं जघन्यादिभेदभिन्नम्, तस्या बन्धो निर्वर्तनं स्थितिबन्धः, तथा अनुभावो विपाकस्तीवादिभेदो रसः, तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः सम्बन्धनं प्रदेशबन्ध इति । तथा कृष्टि-सुकृष्ट्यादीनि 5 द्वादश विमानानि पूर्वोक्तविमाननामानुसारवन्तीति ॥४॥ [सू० ५] [१] पंच किरियातो पण्णत्तातो, तंजहा- काइया अहिगरणिया पाओसिया पारितावणिया पाणातिवातकिरिया १। पंच महव्वया पण्णत्ता, तंजहा- सव्वातो पाणातिवातातो वेरमणं, सव्वातो मुसावायातो वेरमणं, सव्वातो जाव परिग्गहाओ वेरमणं २॥ 10 पंच कामगुणा पण्णत्ता, तंजहा- सद्दा रूवा रसा गंधा फासा ३। - पंच आसवदारा पण्णत्ता, तंजहा- मिच्छत्तं अविरति पमाए कसाए जोगा। पंच संवरदारा पण्णत्ता, तंजहा- सम्मत्तं विरती अप्पमादो अकसायया अजोगया ५। 15 पंच निज्जरट्ठाणा पण्णत्ता, तंजहा- पाणातिवातातो वेरमणं, मुसावायातो वेरमणं, अदिण्णादाणातो वेरमणं, मेहणातो वेरमणं, परिग्गहातो वेरमणं ६। ___पंच समितीतो पण्णत्ताओ, तंजहा- इरियासमिती, भासासमिती, एसणासमिती, आयाणभंडनिक्खेवणासमिती, उच्चार-पासवण-खेलसिंघाण-जल्लपारिट्ठावणिया समिती ७।। 20 पंच अत्थिकाया पण्णत्ता, तंजहा- धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए ८॥ [२] रोहिणीनक्खत्ते पंचतारे पण्णत्ते १। पुणव्वसू नक्खत्ते पंचतारे पण्णत्ते २। हत्थे नक्खत्ते पंचतारे पण्णत्ते ३॥ विसाहानक्खत्ते पंचतारे पण्णत्ते ४। धणिट्ठानक्खत्ते पंचतारे पण्णत्ते ५। 25. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy