SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ___ असंखेजवासाउयसण्णिगब्भवक्कंतियमणुस्साणं उक्कोसेणं तिण्णि पलितोवमातिं ठिती पण्णत्ता ६। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं तिण्णि पलितोवमातिं ठिती पण्णत्ता ७। 5 सणंकुमार-माहिंदेसु कप्पेसु अत्थेगतियाणं देवाणं तिण्णि सागरोवमातिं ठिती पण्णत्ता ८॥ जे देवा आभंकरं पभंकरं आभंकरपभंकरं चंदं चंदावत्तं चंदप्पभं चंदकंतं चंदवण्णं चंदलेसं चंदज्झयं चंदरूवं चंदसिंगं चंदसिहॅ चंदकूडं चंदुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं तिण्णि सागरोवमातिं 10 ठिती पण्णत्ता ९॥ ___ [४] ते णं देवा तिण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ११ तेसि णं देवाणं उक्कोसेणं तिहिं वाससहस्सेहिं आहारट्टे समुप्पज्जति २। __ संतेगतिया भवसिद्धिया जीवा जे तिहिं भवग्गहणेहिं सिज्झिस्संति जाव 15 सव्वदुक्खाणमंतं करिस्संति ३॥ [टी०] अथ त्रिस्थानकम्- तओ इत्यादि सर्वं सुगमम् । नवरमिह दण्ड-गुप्तिशल्य-गौरव-विराधनार्थं सूत्राणां पञ्चकम्, नक्षत्रार्थं सप्तकम्, स्थित्यर्थं नवकम्, उच्छ्वासाद्यर्थं त्रयमिति । तत्र दण्ड्यते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः दुष्प्रयुक्तमनःप्रभृतयः । मन एव दण्डो मनोदण्डो मनसा वा दुष्प्रयुक्तेनात्मनो 20 दण्डो दण्डनं मनोदण्डः, एवमितरावपि । तथा गोपनानि गुप्तयः मनःप्रभृतीनामशुभप्रवृत्तिनिरोधनानि शुभप्रवृत्तिकरणानि चेति । तथा तोमरादिशल्यानीव शल्यानि दुःखदायकत्वात् मायादीनि, तत्र माया निकृतिः, सैव शल्यं मायाशल्यम्, णंकारो वाक्यालङ्कारे, एवमितरे अपि। नवरं निदानं देवादिऋद्धीनां दर्शन-श्रवणाभ्याम् 'इतो ब्रह्मचर्यादेरनुष्ठानात् ममैता भूयासुः' इत्यध्यवसायः, मिथ्यादर्शनम् १. चंदरूवं जे१ खं० विना नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy