SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः १-२५ चित्राणि १. मेरुपर्वतस्य स्वरूपम् २. जम्बूद्वीपस्य सामान्येन स्वरूपम् ३. जम्बूद्वीपस्य विशेषतः स्वरूपम् ४. अर्धतृतीयद्वीप-समुद्राणां स्वरूपम् ५. जम्बूद्वीपत आरभ्य नन्दीश्वरपर्यन्तानां द्वीप-समुद्राणां स्वरूपम् ६. चतुर्दशरज्ज्वात्मकस्य लोकस्य स्वरूपम् ७. अर्धतृतीयद्वीप-समुद्रेषु चन्द्र-सूर्यस्वरूपम् ८. घनोदधि-घनवात-तनुवातसमेतायाः त्रिकाण्डमय्या रत्नप्रभापृथिव्याः स्वरूपम् ९. छत्रातिच्छत्राकारेणावस्थितानां सप्तानां नारकपृथ्वीनां स्वरूपम् १०. अष्टौ कृष्णराजयः ११. लवणसमुद्रे एकस्यां दंष्ट्रायां विद्यमानानां सप्तानाम् अन्तरद्वीपानां स्वरूपम् १२. लवणसमुद्रे विद्यमानानां षट्पञ्चाशत __ अन्तरद्वीपानां स्वरूपम् १३. उत्सर्पिण्यवसर्पिणीरूपस्य एकस्य कालचक्रस्य मानम् १४. उत्सेध-आत्म-प्रमाणभेदेन अङ्गलादीनां मानानां स्वरूपम् १५. शास्त्रीयाणि व्यावहारिकाणि च विविधानि मानानि १६. वैमानिकप्रस्तराणां स्वरूपम् १७. समभूतलापृथ्वीस्थानं व्यन्तर-वानव्यन्तरनिकायस्थानानि च १८. लवणसमुद्रे जलवृद्धिः १९. लवणसमुद्रे जलवृद्धिः २०. चन्द्रविमानस्य राहुणा आवरणेन प्रतिभासमाने हानि-वृद्धी २१. लवणसमुद्रे जलवेलावृद्धिकारणस्य पातालकलशस्य स्वरूपम् २२. सूर्ययोर्मण्डलानां स्वरूपम् २३. जम्बूद्वीपे लवणसमुद्रे च चन्द्रमण्डलानि २४. अरुणवरसमुद्रादुत्तिष्ठतः तमस्कायस्य स्वरूपम् २५. समचतुरस्रसंस्थानस्य संहननानां च स्वरूपम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy