SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ [३४] [३५] [३६] [३७] [३८] दिगम्बर परम्परा मान्य आगम तुल्य ग्रन्थ विजयाद्याश्चतस्त्रश्च नन्दा नन्दवतीति च । नन्दोत्तरा नन्दिषेणा तेष्वष्टौ दिक्सुरस्त्रियः ॥ ( लोकविभाग, श्लोक ४/७२ ) इच्छा नाम्ना समाहारा सुप्रतिज्ञा यशोधरा । लक्ष्मी शेषवती चान्या चित्रगुप्ता वसुंधरा ॥ ( लोकविभाग, श्लोक ४/७५ ) Jain Education International इलादेवी सुरादेवी पृथिवी पद्मवत्यपि । एकनासा नवमिका सीता भद्रेति चाष्टमी || ( लोकविभाग, श्लोक ४/७८ ) अलंबूषा मिश्रकेशी तृतीया पुण्डरीकिणी । वारूण्याशा च सत्या च हो श्रीश्चैतेषु देवताः ॥ ( लोकविभाग, श्लोक ४/८० ) पूर्वे तु विमलं कूटं नित्योद्योतं तदन्तः नित्यालोकं स्वयंप्रभम् । स्युस्तुल्यानि गृहमानकैः ॥ ( लोकविभाग, श्लोक ४/८३ ) [३९] (i) दिक्षु चत्वारि कूटानि पुनरन्यानि दीप्तिभिः । दीपिताशान्तराणि स्युः पूर्वादिषु यथाक्रमम् ॥ पूर्वस्यां विमले चित्रा दक्षिणस्यां तथा दिशि । देवी कनकचित्राख्या नित्यालोकेऽवतिष्ठते ॥ त्रिशिरा इति देवी स्यादपरस्यां स्वयम्प्रभे । सूत्रामणिरूदीच्यां च नित्योद्योते वसत्यसौ ॥ विद्युत्कुमार्य एतास्तु जिनमातृसमीपगाः । तिष्ठन्त्युद्योतकारिण्यो भानुदीधितयो तथा ॥ ( हरिवंशपुराण, श्लोक ५ / ७१८-७२१ ) । (ii) कनका विमले कूटे दक्षिणे च शतहृदा । ततः कनकचित्रा च सौदामिन्युत्तरे स्थिताः ॥ ( लोकविभाग, श्लोक ४/८४ ) For Private & Personal Use Only देख www.jainelibrary.org
SR No.001141
Book TitleDivsagar Pannatti Painnayam
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1993
Total Pages142
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Geography, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy