________________
[३४]
[३५]
[३६]
[३७]
[३८]
दिगम्बर परम्परा मान्य आगम तुल्य ग्रन्थ
विजयाद्याश्चतस्त्रश्च नन्दा नन्दवतीति च । नन्दोत्तरा नन्दिषेणा तेष्वष्टौ दिक्सुरस्त्रियः ॥ ( लोकविभाग, श्लोक ४/७२ )
इच्छा नाम्ना समाहारा सुप्रतिज्ञा यशोधरा । लक्ष्मी शेषवती चान्या चित्रगुप्ता वसुंधरा ॥ ( लोकविभाग, श्लोक ४/७५ )
Jain Education International
इलादेवी सुरादेवी पृथिवी पद्मवत्यपि । एकनासा नवमिका सीता भद्रेति चाष्टमी || ( लोकविभाग, श्लोक ४/७८ )
अलंबूषा मिश्रकेशी तृतीया पुण्डरीकिणी । वारूण्याशा च सत्या च हो श्रीश्चैतेषु देवताः ॥ ( लोकविभाग, श्लोक ४/८० )
पूर्वे तु विमलं कूटं नित्योद्योतं तदन्तः
नित्यालोकं स्वयंप्रभम् । स्युस्तुल्यानि गृहमानकैः ॥ ( लोकविभाग, श्लोक ४/८३ )
[३९] (i) दिक्षु चत्वारि कूटानि पुनरन्यानि दीप्तिभिः । दीपिताशान्तराणि स्युः पूर्वादिषु यथाक्रमम् ॥ पूर्वस्यां विमले चित्रा दक्षिणस्यां तथा दिशि । देवी कनकचित्राख्या नित्यालोकेऽवतिष्ठते ॥ त्रिशिरा इति देवी स्यादपरस्यां स्वयम्प्रभे । सूत्रामणिरूदीच्यां च नित्योद्योते वसत्यसौ ॥ विद्युत्कुमार्य एतास्तु जिनमातृसमीपगाः । तिष्ठन्त्युद्योतकारिण्यो भानुदीधितयो तथा ॥ ( हरिवंशपुराण, श्लोक ५ / ७१८-७२१ )
।
(ii) कनका विमले कूटे दक्षिणे च शतहृदा । ततः कनकचित्रा च सौदामिन्युत्तरे स्थिताः ॥
( लोकविभाग, श्लोक ४/८४ )
For Private & Personal Use Only
देख
www.jainelibrary.org