SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ [२८] (i) सहस्रमवगाहः सहस्राण्युच्छ्रितिर्व्यासो (ii) महाञ्जनगिरेस्तुल्यो [३०] [२९] (i) सहस्रयोजनव्यासं [३१] दिगम्बर परम्परा मान्य आगम तुल्य ग्रन्थ [३३] पञ्चशतोच्छितम् । शिखरे तस्य शैलस्य भाति कूटचतुष्टयम् ॥ ( हरिवंशपुराण, श्लोक ५/७०१ ) स्यादशीतिश्चतुरूत्तरा । द्विचत्वारिंशदस्य तु ॥ ( हरिवंशपुराण, श्लोक ५/७०० ) विष्कम्भेणोच्छयेण | ( लोकविभाग, श्लोक ४/६९ ) दिक्षु दिक्षु (ii) तस्य मूर्धनि पुर्वस्यां कूटाश्चाष्टाविति स्मृताः । ( लोकविभाग, श्लोक ४/६९ ) कनकं काञ्चनं कूटं तपनं स्वतिकं दिशः । सुभद्रमञ्जनं मूलं चाञ्जनाद्यं च वज्रकम् ॥ ( लोकविभाग, श्लोक ४/७० ) स्फटिकं रजतं चैव कुमुदं नलिनं पुनः । पद्मं च शशिसंज्ञ च ततौ वैश्रवणाख्यकम् ॥ वैडूर्य मष्टकं कूट पूर्वकूटसमानि च । दक्षिस्यामथैतानि दिक्कुमार्योऽत्र च स्थिताः ॥ Jain Education International [३२] (i) अमोघं स्वस्तिकं कूटं मन्दरं च तृतीयकम् । ततो हैमवतं कूटं राज्यं राज्योत्तमं ततः ॥ चन्द्रं सुदर्शनं चेति अपरस्यां तु लक्षयेत् । रुचकस्य गिरीन्द्रस्य मध्ये कूटानि तेष्विमाः ॥ ( लोकविभाग, श्लोक ४/७६-७७ ) ( लोकविभाग, श्लोक ४/७३-७४ ) च विजयं वैजयन्तं कण्डलं रूचकं चैव जयन्तमपराजितम् । रत्नवत्सर्वं रत्नकम् ॥ / लोकविभाग, श्लोक ४/७९ ) For Private & Personal Use Only ६५ www.jainelibrary.org
SR No.001141
Book TitleDivsagar Pannatti Painnayam
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1993
Total Pages142
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Geography, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy