SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ दिगम्बर परम्परा मान्य आगम तुल्य ग्रन्थ [२४] (i) प्रत्येकं तस्य चत्वारि पूर्वाद्याशासु मूर्धनि । भान्ति षोडश कूटानि सेवितानि सुरैः सदा ॥ ( हरिवंशपुराण, श्लोक ५ / ६८९ ) (ii) तस्य षोडशकूटानि चत्वारि प्रतिदिशं क्रमात् । ( लोकविभाग, श्लोक ४/६१ ) [२५] (i) पूर्वस्यां त्रिशिरा वत्रे दिशि पश्चशिराः सुरः । कूटे वज्रपमे ज्ञेयः कनके च महाशिराः ॥ महाभुजोऽपि तस्यां स्यात् कूटे तु कनकप्रभे । पद्मपद्मोत्तरोऽपाच्यां रजते रजतप्रभे ॥ सुप्रभे तु महापद्मो वासुकिश्च महाप्रभे । अपाच्यामेव वाच्यो तो प्रतीच्यां तु सुरा इमे ॥ हृदयान्तस्थिरोऽप्य महानङ्कप्रभेऽप्यसौ । श्री वृक्षो मणिकूटे तु स्वस्तिकश्च मणिप्रभे ॥ सुन्दरश्च विशालक्ष: स्फटिके स्फटिकप्रभे । महेन्द्रे पाण्डुकस्तुर्यः पाण्डुरो हिमवत्युदक् ॥ ( हरिवंशपुराण, श्लोक ५ / ६९० ६९४ ) (ii) वज्रं वज्रप्रभं चैव कनकं कनकप्रभम | रजतं रजताभं च सुप्रभं च अङ्कमङ्कप्रभं चेति मणिकूटं रुचकं [२६] महाप्रभम् ॥ मणिप्रभं । रुचकाभं च हिमवन्मन्दराख्यकम् ॥ ( लोकविभाग, श्लोक ४ / ६२-६३ ) नान्दनैः सममानेषु वेश्मान्यपि समानि तैः । जम्बूनाम्नि च तेऽन्यस्मिन् विजयस्येव वर्णना ॥ ( लोकविभाग, श्लोक ४/६४ ) [२७] (i) त्रयोदशस्तु यो द्वीपो Jain Education International रुचकादिवरोत्तरः । तन्नामा तस्य मध्यस्थः पर्वतो वलयाकृतिः ॥ (ii) द्वीपस्त्रशोदशो अद्रिश्च ( हरिवंशपुराण, श्लोक ५ / ६९९ ) नाम्ना वलयाकारो रुचकस्तस्य मध्यमः । रुचकस्तापनीयकः ॥ ( लोकविभाग, श्लोक ४/६८ ) For Private & Personal Use Only ६३ www.jainelibrary.org
SR No.001141
Book TitleDivsagar Pannatti Painnayam
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1993
Total Pages142
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Geography, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy