________________
दिगम्बर परम्परा मान्य आगम तुल्य ग्रन्थ [१९] (i) उदीच्याञ्जनशैलस्य प्राच्याद्या सुप्रभङ्गरा। सुमनाश्च दिशासु स्यादानन्दा च सुदर्शना ॥
(हरिवंशपुराण, श्लोक ५/६६४) (ii) रम्या च रमणीया च सुप्रभा चापरा भवेत् । उत्तरा सर्वतोभद्रा इत्युत्तरगिरिश्रिताः ॥
(लोकविभाग, श्लोक ४/४३) [२०] (i) वापोकोणसमीपस्था नगा रतिकराभिधाः।
स्युः प्रत्येकं तु चत्वारः सौवर्णाः पटहोपमाः ॥ गाढाश्चार्द्धतृतीयं ते योजनानां शतद्वयम् । सहस्रोत्सेधविस्तारव्यायामा व्यवजिताः ।।
(हरिवंशपुराण, श्लोक ५/६७३-६७४) (ii) वापीनां बाह्य कोणेषु दृष्टा रतिकराद्रयः।
समा दधिमुखैहैंमाः सर्वे द्वात्रिंशदेव ते ॥ जोयणसहस्सवासा तेत्तियमेत्तोदया य पत्तेक्कं । अड्ढाइज्जसयाई अवगाढा रतिकरा गिरियो।। ते चउ-चउकोणेस एक्केक्कदहस्स होति चत्तारि । लोयविणिच्छ [य] कत्ता एवं णियमा परूवति ।।
(लोकविभाग, श्लोक ४/४९) [२१] (i) यत्कुण्डलवरो द्वीपस्तन्मध्ये कुण्डलो गिरिः। ___ वलयाकृतिराभाति सम्पूर्णयवराशिवत् ॥
(हरिवंशपुराण, श्लोक ५/६८६) (ii) द्वीपस्य कुण्डलाख्यस्य कुण्डलाद्रिस्तु मध्यमः।
(लोकविभाग, श्लोक ४/६०) [२२] (i) सहस्रमवगाहोऽस्य द्विचत्वारिंशदुच्छितिः । योजनानां सहस्राणि मणिप्रकरभासिनः ।।
(हरिवंशपुराण, श्लोक ५/६८७) (ii) पञ्चसप्ततिमुद्विद्धः सहस्राणां महागिरिः ।
(लोकविभाग, श्लोक ४/६०) [२३] (i) सहस्र विस्तृतिस्त्रेधा दशसप्तचतुर्गुणम् । द्वात्रिंशं च त्रयोविंशं चतुर्विशं प्रभृत्यधः ।।
(हरिवंशपुराण, श्लोक ५/६८८ ) (ii) मानुषोत्तरविष्कम्भाद् व्यासो दसगुणस्य च ।
( लोकविभाग, श्लोक ४/६१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org