SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ दिगम्बर परम्परा मान्य आगम तुल्य ग्रन्थ [१९] (i) उदीच्याञ्जनशैलस्य प्राच्याद्या सुप्रभङ्गरा। सुमनाश्च दिशासु स्यादानन्दा च सुदर्शना ॥ (हरिवंशपुराण, श्लोक ५/६६४) (ii) रम्या च रमणीया च सुप्रभा चापरा भवेत् । उत्तरा सर्वतोभद्रा इत्युत्तरगिरिश्रिताः ॥ (लोकविभाग, श्लोक ४/४३) [२०] (i) वापोकोणसमीपस्था नगा रतिकराभिधाः। स्युः प्रत्येकं तु चत्वारः सौवर्णाः पटहोपमाः ॥ गाढाश्चार्द्धतृतीयं ते योजनानां शतद्वयम् । सहस्रोत्सेधविस्तारव्यायामा व्यवजिताः ।। (हरिवंशपुराण, श्लोक ५/६७३-६७४) (ii) वापीनां बाह्य कोणेषु दृष्टा रतिकराद्रयः। समा दधिमुखैहैंमाः सर्वे द्वात्रिंशदेव ते ॥ जोयणसहस्सवासा तेत्तियमेत्तोदया य पत्तेक्कं । अड्ढाइज्जसयाई अवगाढा रतिकरा गिरियो।। ते चउ-चउकोणेस एक्केक्कदहस्स होति चत्तारि । लोयविणिच्छ [य] कत्ता एवं णियमा परूवति ।। (लोकविभाग, श्लोक ४/४९) [२१] (i) यत्कुण्डलवरो द्वीपस्तन्मध्ये कुण्डलो गिरिः। ___ वलयाकृतिराभाति सम्पूर्णयवराशिवत् ॥ (हरिवंशपुराण, श्लोक ५/६८६) (ii) द्वीपस्य कुण्डलाख्यस्य कुण्डलाद्रिस्तु मध्यमः। (लोकविभाग, श्लोक ४/६०) [२२] (i) सहस्रमवगाहोऽस्य द्विचत्वारिंशदुच्छितिः । योजनानां सहस्राणि मणिप्रकरभासिनः ।। (हरिवंशपुराण, श्लोक ५/६८७) (ii) पञ्चसप्ततिमुद्विद्धः सहस्राणां महागिरिः । (लोकविभाग, श्लोक ४/६०) [२३] (i) सहस्र विस्तृतिस्त्रेधा दशसप्तचतुर्गुणम् । द्वात्रिंशं च त्रयोविंशं चतुर्विशं प्रभृत्यधः ।। (हरिवंशपुराण, श्लोक ५/६८८ ) (ii) मानुषोत्तरविष्कम्भाद् व्यासो दसगुणस्य च । ( लोकविभाग, श्लोक ४/६१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001141
Book TitleDivsagar Pannatti Painnayam
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1993
Total Pages142
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Geography, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy