SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ दिगम्बर परम्परा मान्य आगम तुल्य ग्रन्थं [१] (i) कालोदयजगदीदौ समतदो अट्रलक्खजोयणया। गंतूणं तं परिदो परिवेढदि माणुसुत्तरो सेलो ॥ (तिलोयपत्ति , ४/२७४८ ) (ii) मानुषक्षेत्रमर्यादा मानुषोत्तरभूभृता । परिक्षिप्तस्तु तस्याः पुष्करार्द्धस्ततो मतः ।। (हरिवंशपुराण, श्लोक ५/५७७ ) (i) पुष्करद्वीपमध्यस्थः प्राकारपडिमण्डलः । मानुषोत्तरनामा तु सौवर्णः पर्वतोत्तमः॥ (लोकविभाग, श्लोक ३/६६ ) [२] (i) तग्गिरिणो उच्छेहो सत्तरससयाणि एक्कवीसं च । तीसब्भहिया जोयणचउस्सया गाढमिगिकोसं ।। (तिलोयपण्णत्ति , ४/२७४९ ) (ii) योजनानां सहस्रं तु सप्तशत्येकविंशतिः । उच्छायः सच्छियस्तस्य मानुषोत्तरभूभृतः ।। सक्रोशोऽपि च सत्रिंशदवगाहश्चतुः शती। (हरिवंशपुराण, श्लोक ५/५९१-५९२) (iii) शतं सप्तदशाभ्यस्तमेकविंशमथोच्छितः। अन्तश्छिन्नतटो बाह्यं पाश्वं तस्य क्रमोन्नतम् ।। (लोकविभाग, श्लोक ३/६७) [३] (1) जोयणसहस्समेक्कं बावीसं सगसयाणि तेवीसं । चउसयचउवीसाइं कमरूंदा मूलमज्झसिहरेसु॥ (तिलोयपण्णत्ति, ४/२७५०) () द्वाविंशत्या सहस्र तु मूलविस्तार इष्यते । त्रयोविंशतियुक्तानि मध्ये सप्त शतानि तु । विस्तारोऽस्योपरि प्रोक्तश्चतुर्विशाश्चतुःशती ।। (हरिवंशपुराण, श्लोक ५/५९२-५९३ ) (iii) मूले सहस्र द्वाविंशं चतुर्विशं चतुर्विशं चतुःशतम । ___ अग्रे मध्ये च विस्तारस्त [६] द्वयामिति स्मृतः ।। ( लोकविभाग, श्लोक ३/६८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001141
Book TitleDivsagar Pannatti Painnayam
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1993
Total Pages142
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Geography, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy