________________
श्वेताम्बर परम्परा मान्य आगम ग्रन्थ [४८] (i) तासि णं मणिपेढियाणं उरि पत्तेयं पत्तेयं चेइयरूवखे पण्णत्ते,
ते णं चेइयरूक्खा अटू जोयणाई उड़ढं उच्चत्तेणं अद्धजीय उव्वहणं, दो जोयणाई खंधा, अद्धजोयणं विक्खाभेणं, छ जोयणाई विडिमा, बहुमज्झदेसभाए अट्ठ जोयणाई आयामविक्खंभेणं, साइरेगाइं अट्ठ जोयणाई सव्वग्गेणं पण्णत्ता ।
(राजप्रश्नीयसूत्र, १६७)
(ii) तासि णं मणिपेढियाणं उप्पि पत्तेयं-पत्तेयं चेइयरूक्खा पण्णत्ता ।
ते णं चेइयरूक्खा अठ्ठ जायणाई उड्ढं उच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाइं खंधो अद्धजोयणं विक्खंभेणं छज्जोयणाई विडिमा बहुमज्झदेसभाए अठ्ठजोयणाई आयामविखंभेणं साइरेगाइं अट्ठजोयणाई सव्वग्गेणं पण्णत्ता ॥
( जीवाजीवाभिगमसूत्र, ३/१३७ (३))
[४९]
दो चेव जंबुदीवे, चत्तारि य माणुसुत्तरे सेले। छ च्चाऽरूणे समुद्दे, अट्ठ य अरूणम्मि दीवम्मि ।।
( देवेन्द्रस्तव, गाथा ४६)
[५०]
असुराणं नागाणं उदहिकुमाराण हुंति आवासा। अरुणवरम्मि समुद्दे तत्थेव य तेसि उप्पाया ।
( देवेन्द्रस्तव, गाथा ४८)
[५१]
दीव-दिसा-अग्गीणं थणियकुमाराण होति आवासा । अरुणवरे दीवम्मि य, तत्थेव य तेसि उप्पाया ।।
( देवेन्द्रस्तव, गाथा ४९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org