SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४५. श्वेताम्बर परम्परा मान्य मागम ग्रन्थ [४३] (i) तस्स णं खुड्डागमहिंदज्झयस्य पच्चत्थिमेणं एत्थ णं सूरिया भस्स देवस्स चोप्पाले नाम पहरणकोसे पण्णत्ते । "तत्थ णं सरियाभस्स देवस्स फलिहरयण-खग्ग-गया-धणुप्पमुहा बहवे पॅहरणरयणा संनिक्खित्ता चिठ्ठति । (राजप्रश्नीयसूत्र, १७६ ) (ii) तस्स णं खुड्डमहिंदज्झयस्य पच्चरिथमेणं एत्थ णं विजयस्स देवस्स चुप्पालए नाम पहरणकोसे पण्णत्ते तत्थ णं विजयस्स देवस्स फलिहरयणपामोक्खा बहवे पहरणरयणा सन्निक्खित्ता चिठ्ठति । (जीवाजीवाभिगमसूत्र, ३/१३८) [४] (i) सभाए णं सुहम्माए उत्तरपुरस्थिमेणं यत्थ णं महेगे सिद्धायतणे पण्णत्ते,...""तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पण्णत्ता,""""तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे देवछंदए पण्णत्ते,....."एत्थ णं अट्रसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिक्खित्तं संचिट्ठति । .....""तासि णं जिणपडिमाणं पुरतो अट्ठसयं घंटाणं ।...." सिद्धायतणस्स णं उवरिं अट्ठ मंगलगा, झया छत्तातिछत्ता ।। (राजप्रश्नीयसूत्र १७७-१७९). (ii) सभाए णं सुहम्माए उत्तरपुरस्थिमेणं एत्थ णं एगे महं सिद्धाययणे पण्णत्ते । .....""तस्स णं सिद्धायतणस्स बहुमज्झ-. देसभाए एत्थ णं एगा महं मणिपेढिया पण्णत्ता ।"तीसे णं मणिपेढियाए उप्पि एत्थ णं एगे महं देवच्छंदए पण्णत्ते । ..." तत्थ णं देवच्छंदए अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं सण्णिक्खित्तं चिट्ठइ ।"तासि णं जिणपडिमाणं पुरओ अट्ठसयं घंटाणं, अट्ठसयं चंदणकलसाणं एवं अट्ठसयं भिंगारगाणं । "तस्स णं सिद्धायतणस्स उप्पि बहवे अटुट्ठमंगलगा झया छात्ताइछत्ता उत्तिमागारा सोलसविदेहिं रयणेहि उव-- सोभिया तंजहा-रयणेहि जाव रिठेहि ।। (जीवाजीवाभिगमसूत्र, ३/१३९) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001141
Book TitleDivsagar Pannatti Painnayam
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1993
Total Pages142
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Geography, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy