SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्वेताम्बर परम्परा मान्य आगम ग्रन्थ [४१] (6) माणवगस्स णं चेइयखंभस्स उरि बारस जोयणाई ओगाहेत्ता, हेट्ठावि बारस जोयणाई वज्जेत्ता, मज्झे छत्तीसाए जोयणेसु एल्थ गं बहवे सुवण्णरूप्पमया फलगा पण्णत्ता । तेसु णं सुवण्णरूप्पाएसु फलएसु बहवे वइरामया णागदंता पण्णत्ता । तेसु णं वइरामएसु नागदंतेसु बहवे रययामया सिक्कगा पण्णत्ता । तेसु. णं रययामएसु सिक्कएसु बहवे वइरामया गोलवट्टसमुग्गया पण्णत्ता । तेसु णं वयरामएसु गोलवट्टसमुग्गएसु बहवे जिणसकहातो संनिक्खित्ताओ चिटुंति । (राजप्रश्नोयसूत्र, १७४ ) (ii) तस्स णं माणवगस्स चेइयखंभस्सं उवरि छक्कोसे ओगाहिता हेट्टावि छक्कोसे वजित्ता मज्झे अद्धपंचमेसु जोयणेसु एत्थ पं. बहवे सुवण्णरूप्पमया फलगा पण्णत्ता । तेसु णं सुवण्णरूप्पमएसु फलगेसु बहवे वइरामया णागदंता पण्णत्ता । तेसु णं वइरामएसु णागदंतएसु बहवे रययामया सिक्कगा पण्णत्ता। तेसु गं रययामएसु सिक्कएसु बहवे वइरामया गोलवट्टसमुग्गका पण्णत्ता। तेसु णं वइरामएसु गोलवट्टसमुग्गएसु बहवे जिणसकहाओ सन्निक्खित्ताओ चिटुंति । (जीवाजीवाभिगमसूत्र, ३/१४८) [२] (i) तस्स माणवगस्स चेइयखंभस्स पुरस्थिमेण एत्य णं महेगा मणि पेढिया पण्णत्ता।.." तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे सीहासणे पण्णत्ते, सीहासणवण्णओ सपरिवारो। तस्स णं माणवगस्स चेइयखंभस्स पच्चत्थिमेणं एत्थ णं महेगा मणिपेढिया पण्णत्ता,"""""तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे देवसयणिज्जे पण्णत्ते ।""तस्स णं देवसयणिज्जस्स उत्तरपुरत्यिमेणं महेगा मणिपेढिया पण्णत्ता,""""तोसे णं मणिपेढियाए उरि एत्थ णं महेगे खुड्डए महिंदज्झए पण्णत्ते । (राजप्रश्नीयसूत्र, १७५-१७६ ) (३) तस्स णं माणवगस्स चेइयखंभस्स पुरच्छिमेणं एत्थ णं एगा महामणिपेठिया पण्णत्ता""तीसे णं मणिपेढियाए उप्पि एत्थ णं एगे महं देवसयणिज्जे पण्णत्ते ।""तीसे णं मणिपोढियाए. उप्पि एगं महं खुड्डए महिंदज्झए पण्णत्ते ।। (जीवाजीवाभिगमसूत्र, ३/१३८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001141
Book TitleDivsagar Pannatti Painnayam
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1993
Total Pages142
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Geography, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy