SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्वेताम्बर परम्परा मान्य आगम ग्रन्थ [३५] (i) सभाए णं सुहम्माए तिदिसि तओ दारा पण्णता तं जहा पुरस्थिमेणं, दाहिणेणं, उत्तरेणं । ते णं दारा सोलस जोयणाई उड्ढे उच्चत्तेणं, अट्ट जोयणाइं विक्खम्भेण, तावतियं चेव पवेसेणं, सेया वरकणगथूभियागा जाव वणमालाओ। (राजप्रश्नीयसूत्र, १६४) (i) तीसे णं सहम्माए सभाए तिदिसि तो दारा पण्णत्ता । ते णं दारा पत्तेयं पत्तेयं दो दो जोयणाई उड्ढं उच्चत्तेणं एगं जोयणं विक्खंभेणं तावइयं चेव पवेसेण सेया वरकणगथूभियागा जाव वणमालादार-वण्णओ। (जीवाजीवाभिगमसूत्र, ३/१३७ [i]) [३९] (6) तेसि णं दाराणं पुरओ पत्तेयं पत्तेयं मुहमण्डवे पण्णत्ते,...। तेसि णं मुहमंडवाणं पुरतो पत्तेयं-पत्तेयं पेच्छाघरमंडवे पण्णत्ते, ..."। तेसि गं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं वइरामए अक्खाडए पण्णत्ते । (राजप्रश्नीयसूत्र, १६४-१६५) (ii) तेसि णं दाराणं पुरओ मुहमंडवा पण्णत्ता।....."तेसि णं मुहमंडवाणं पुरओ पत्तेयं-पत्तेयं पेच्छाघरमंडवा पण्णत्ता,"....." तेसिं णं बहमज्झ देसभाए पत्तेयं-पत्तेयं वइरामयअक्खाडगा पण्णत्ता। ( जीवाजीवाभिगमसूत्र, ३/१३७ [२]) [३७] (i) तेसिं गं पेच्छाघरमंडवाणं पुरओ पत्तेय-पत्तेय मणिपेढियाओ पण्णत्ताओ।"...""तासि णं उरि पत्तेयं-पत्तेयं थूभे पण्णत्ते । ".."तेसिं णं थूभाणं पत्तेयं-पत्तेयं चउद्दिसि मणि-पेढियातो पण्णत्ताओ।"..."तासि णं मणिपेढियाणं उरि चत्तारि जिणपडिमातो जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसन्नाओ, थूभाभिमुहीओ सन्निक्खित्ताओ चिटुंति। . (राजप्रश्नीयसूत्र, १६६) (ii) तेसिं णं पेच्छाघरमंडवाणं पुरओ तिदिसिं तओ मणिपेढियाओ पण्णत्ताओ।"..."तासि णं मणिपेढियाणं उप्पि पत्तेयं-पत्तेयं चेइयथूभा पण्णत्ता।..."तेसि णं चेइयथूभाणं चउद्दिसिं पत्तेयं पत्तेयं चत्तारि मणिपेढियाओ पण्णत्ताओ।..." मणिपेढियाणं उप्पि पत्तेयं-पत्तेयं चत्तारि जिणपडिमाओ जिणुस्सेह पमाणमे. त्ताओ पलियंकणिसन्नाओ थूभाभिमुहीओ सन्निविट्ठाओचिट्ठति । ( जीवाजीवाभिगमसूत्र, ३/१३७ [२]) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001141
Book TitleDivsagar Pannatti Painnayam
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1993
Total Pages142
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Geography, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy