SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ दीवसागरपण्णत्तिपइण्णय [३२] तेगिच्छि दाहिणओ, छक्कोडिसयाई कोडिपणपन्नं । पणतीसं लक्खाइं पण्णसहस्से ६५५३५५०००० अइवइत्ता ।। ओगाहित्ताणमहे चत्तालोसं भवे सहस्साई ४०००० । अभितरचउरंसा बाहिं वट्टा चमरचंचा ॥ एगं च सयसहस्सं १००००० वित्थिण्णो होइ आणुपुव्वीए। तं तिगुणं सविसेसं परीरएणं तु बोद्धव्वा ॥ (द्वीपसागरप्रज्ञप्ति, गाथा १७४-१७६ ) [३३] सयमेगं पणुवीसं १२५, बासटुिं जोयणाई अद्धं च ६२३ । एकत्तीस सकोसे ३१३ य ऊसिया, वित्थडा अद्धं ॥ (द्वीपसागरप्रज्ञप्ति, गाथा १८७) [३४] पासायस्स उ पुव्वुत्तरेण एत्थ उ सभा सुहम्मा उ। तत्तो य चेइयघरं उववायसभा य हरओ य॥ अभिसेक्का-ऽलंकारिय-ववसाया ऊसिया उ छत्तीसं ३६ । पन्नासइ ५० आयामा, आयामऽद्धं २५ तु वित्थिण्णा ॥ (द्वीपसागरप्रज्ञप्ति, गाथा १८८-१८९) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001141
Book TitleDivsagar Pannatti Painnayam
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1993
Total Pages142
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Geography, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy