SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 197 Satyasamhita and... य वर्षे वर्षे धन चैव गृहमहादिवृद्धिमान् । गेहे च शुभकार्याणि शुभकार्ये व्ययो महान् ॥७॥ गौरवी भक्तिा जातो देशे प्रख्यातकीर्तिमान् । यत्नकार्यानुकूलं च जातकस्य भविष्यति ॥७५।। अकस्मात् पीडन कष्ट' कुटुम्बे पीडनं भवेत् । कुर्यात् सूर्यनमस्कार द्वादशादित्यपूजनम् ॥७६॥ पञ्चपञ्चाशके पूर्व कुजे राहौ तदा पुनः । बहूना सहायमूलेन वेतराजन्यसख्यतः ।।७।। महाराजसभामध्ये न्यायदंडाधिकारवान् । द्विपश्चाशककाले वा कुंभे वा मीनगे गुरौ ७७|| राजन्यजनसहाय्य च बहुगौरवमेयिवान् । सुतदारात्मपीडा च रक्तवस्त्रान्नदानकृत् ॥७॥ विचित्रारामवासी चा विचित्रशकटीगतिः । पंचपंचाशके काले प्रधानत्वं च विदते ॥८॥ मंत्रालोचनकार्य च शुभाशुभफल तदा । विशेषसुखभाग जातः राजन्यजनमैत्रीवान् ॥८॥ षष्टिपूर्व सुखी जात: राजकार्य करोति च । पुत्रप्राबल्ययोगश्च राजद्वारे महत्सुखम् ॥८२॥ षष्टिवर्षातू पर चैव ज्ञानमागे प्रवृत्तिमान । देशानां हितकारी च जातकस्य भविष्यति ।।०३॥ षष्टिपूर्व देहकष्ट मृत्युहोमादि कारयेत् । पञ्चषष्ठौ गते काले कीर्तिशेषो भवेन्नरः ॥८४॥ यावत्काल स्थिरां कीति: जातकस्य भविष्यति । -अनायासातू कीर्तिशेषः पुत्रपुत्रीसमीपगे ॥८५॥ आदौ राहुदशा पितु: सुखकरी पाश्वात्मवेत् सोदरो जीवे चैव कलारतिः पटुमतिः भार्यासुखं जायते । मंदे भाग्यविवर्धन बहुधन संतानसंवर्धन सौम्ये स्वाच्च सुखासुखे च मिलिते जातीभवेत् कीर्तिमान् ।८६। कालदेशविपर्यासान्न्यूनाधिकफलमिदम् । को वका तारतम्यस्य तमेकं वेधस ॥ इति शुभम ।। विना ॥८७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001132
Book TitleSome Aspects of Indian Culture
Original Sutra AuthorN/A
AuthorA S Gopani, Nagin J Shah, Dalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages211
LanguageEnglish
ClassificationBook_English & Discourse
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy