SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः २४. विकल्प सिद्धे तस्मिन् सत्तेतरे साध्ये | २५. अस्ति सर्वज्ञो नास्ति खरविषाणम् । परीक्षामुख-सूत्रपाठः २६. प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता । २७. अग्निमानयं देश: परिणामी शब्द इति यथा । २८. व्याप्तौ तु साध्यं धर्म एव । २९. अन्यथा तदघटनात् । ३०. साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् I ३१. साध्यर्धामणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् । ३२. को वा विधा हेतुमुक्त्वा समर्थयमानो न पक्षयति । ३३. एतद्-द्वयमेवानुमानाङ्गं नोदाहरणम् । ३४. न हि तत्साध्यप्रतिपत्यङ्ग तत्र यथोक्तहेतोरेव व्यापारात् । ३५. तदविनाभावनिश्चयार्थ वा विपक्षे बाधकादेव तत्सिद्धेः । ४८. तदनुमानं द्वेधा । ४९. स्वार्थपरार्थ भेदात् । ३६. व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावन - वस्थानं स्याद् दृष्टान्तान्तरापेक्षणात् । ३७. नापि व्याप्तिस्मरणार्थं तथाविधहेतुप्रयोगादेव तत्स्मृतेः । ३८. तत्परमभिधीयमानं साध्यधर्मिणि साध्यसाधने सन्देहयति । ३९. कुतोऽन्यथोपनयनिगमने । ४०. न च ते तदङ्गे, साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवासंशयात् । ४१. समर्थनं वा वरं हेतुरूपमनुमानावयवो वास्तु, साध्ये तदुपयोगात् । ४२. बालव्युत्पत्त्यर्थं तत्त्रयोपगमे शास्त्र एवासौ, न वादेऽनुपयोगात् । ४३. दृष्टान्तो द्वेषा -- अन्वयव्यतिरेकभेदात् । ४४. साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः । ४५. साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेक दृष्टान्तः । ४६. हेतोरुपसंहार उपनयः । ४७. प्रतिज्ञायास्तु निगमनम् । ५०. स्वार्थमुक्तलक्षणम् । ५१. परार्थं तु तदर्थपरामर्शिवचनाज्जातम् । ५२. तद्ववचनमपि तद्धेतुत्वात् । ५३. स हेतुर्देषोपलब्ध्यनुपलब्धिभेदात् । Jain Education International २३१ पृष्ठाङ्काः ९६ ९७ ९८ ९९ ९९ १०० For Private & Personal Use Only १०० १०१ १०२ १०३ १०३ १०४ १०४ १०५ १०५ १०६ १०६ १०७ १०७ १०८ १०८ १०८ १०९ १०९ ११० ११० ११० ११० १११ ११२ www.jainelibrary.org
SR No.001131
Book TitlePrameyratnamala
Original Sutra AuthorShrimallaghu Anantvirya
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1992
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy