________________
३००
परमार अभिलेख
३४.
३५.
३७.
३८.
३९.
ततो वोशरिरित्यासीद्दा (धा) राधिपतिरुद्धतः । येन युद्धे हतर्वीरैः सम्वा (बा)धा
द्योग (न) वामरैः ।।२४(२५)। वीरसिंहस्ततो वीररसिक (को) रसिकाशयः। . . . पितुर्यो राज्यमासाद्य जिगाय जगतीमिमां ।।२५(२६)। वाक्पतिराजो राज्ये तस्मिन्नासीन्महीतले महतिः। . यस्य प्राकृतसूक्तिभिररज्यत.प्राकृतो लोकः ।।२६ (२७)।। . चतुरं
चतुरंभोधिपरिधेरधिपं भुवः । . . . सियानामानमत्राथ साम्र (म्रा)ज्यश्रीरशिश्रियत् ॥२७ (२८)। उज्या (ज्ज्वा)लतेजसि यशो विशे (श) दे- ..
थ वंशे तस्मिन्महानजनि मुंज इति क्षितिक्षितीशः ।। स्पर्धावसा (शा) दिव मिथः समितौ कृपाणः.... पाणिश्च दानम
___ तनोदधिकं यदीयः ।।२८ (२९)। गायत्यंतरमंदसंमदभरा विस्रा (श्रां) तह श्रुभिः पुण्णांचत्पुटर्लो (लो) चनांचलतया ना
लोक्य कान्तं पुरः। मंदारस्तवकावतंश (स) विलसद्रोलंव (ब)कोलाहल- . . . . . स्फायन्नादमुदित्वरं सुरवधूः कीर्ति यदीयां- . . . . . . ...
. दिवि ।।२९(३०)।।.. ततः स्फुरत्संगरसं[गारंगमभंगुरांगं किल सिंधुराजं । सदोदितं सादरमाससाद प्रभुत्वलक्ष्मीः प्रततप्रता
पं॥३० (३१)॥ यं सारस्वतमादधानममृतं प्रख्यातरत्नोत्करं ... . सत्पक्षक्षितिभृच्छरण्यमुदितं प्रायः प्रशा (सा) दास्पदं । सन्मर्याद
मगाधमायतपदं व्याप्तक्षमामंडलं सत्यं जल्पति सिंधुराजमखिलः प्रोद्यद्विजोल्लासितं ॥३१(३२)। सिंधुराजाद
भूत्तस्मात्कलानां पानमुद्यतः। भासयन्कुमुदं भोजराजो राजा प्रसादभूः ।।३२ (३३)।। अर्थिप्रत्यर्थिसार्था (र्थ) स्थित(द्वितीय ताम्रपत्र-पृष्ठ भाग)
करनिकरोपात्त[संन्यस्तम[त्त]प्राज्यप्रोद्दामंदताव (ब)लव (ब) हल-गलद्दानतोयोद्भविष्णुः । यद्द्वारि द्वास्थमुख्य-क्षणधृत
* धरणीपाल-निश्वासराशि स्फूर्जद्वात्या-प्रतानः प्रचुरमपि पुनि]: शुष्कतामेति पंकः ॥३३ (३४)।।
४१.
४३.
४४
४५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org