________________
परमार अभिलेख
ये व्यालोलकरालनिर्झरकराः कुम्भायमानोन्नमस्कूटान्ताः कटकान्तभागविगलद्दानायमानाम्भसः । प्रायस्तेपि विरोधिसिन्धुरधिया यद्वाहिनीवारणरुन्मीलन्मदमेदुरै वि (वि) भिदिरे विन्ध्ययस्य
__ पादाचला: ।। [४१॥] स्फार[त्वक्सा]खारस्थगितगुरुतटीकूटकुट्टकटङकप्रायप्रेङ्खत्खुराग्रत्वरित[ह]रिचमूचक्रच[ङक्राम्यमाणाः । येनालङध्यन्त सेनाकरिकरटत टोद्दामदानाम्वु (म्बु) गन्धव्याविद्धागण्यवन्यद्विपकुलपटलध्यामला विन्ध्यपादाः ।। [४२।।] ये दिक्सिन्धुरव (ब)
न्धवः क्षयमरुल्लोलाद्रिसत्ता] भृतः क्रीडाक्रीडकुटुम्ब (ब) का [न्ति] जलमुक्सव (ब)ह्मचर्याजुषः । यत्सेनानृपगन्धसिन्धुरमरुन्मैत्रीविहस्तीकृतस्तैरप्यङ्गकलिङ्ग कुज्जर कुलयुद्धा[य]व (ब)द्धोञ्जलिः । [४३॥] देवासौ पुरुषोत्तमः स भगवानाशिश्रिये यः श्रिया येनेदं व (ब) लिवैरिव (ब)न्धविधिना विश्व समाश्वासितं । येनाधारि वसुन्धरेति दधतः सानन्दमन्दाक्षतां यस्य प्राच्यपयोनिधौ वु(बु)धजनैास्तुतिः प्रस्तुता ॥ [४४।।] ये कल्पानलधूममण्डलनिभाः कादम्वि (ब) नीविद्विषः संवतॊल्लसितान्धकारसुहृदस्त्रुट्य
द्वियद्वा (द्वा)न्धवाः । व ---- [आहव] श्रमनुदे पा[थो] वगाहोद्यतैर्यत्सामन्तमतङ्गरधरितास्तेप्यम्वु (ब)धेरुर्मयः ।। [४५।।] कुम्भसंभवसोदर्ये यत्रापाचीमुपा[छे] ति । चोलाद्यन्र्नीच][भूत्वा] विन्ध्यवा (बा)न्धवतादधे ।। [४६।।] ली [ला]म्भ:प्लवने यदीयपृतनासामन्त- .
सीमन्तिनीश्रोणि [श्रेणि [विशी]र्यमाणर[श]नामुक्ताः पतन्तिस्म याः । ताभिः संप्रति पप्रथेनु पृथिवीं यत्ताम्रपर्णीपय : पश्याद्यापि तदेव पाण्ड्यनृपतेर्जी]वातवे [जा]य[ते] ।। [४७] ।। स्वामिन्नेष स सेतुरत्रभवतो रामस्य यो मारुतिप्रायोपाहृत
शैलशृंङ्गरचितो वद्धिष्णुविन्ध्यायते । इत्या[दत्य कुतूहलेन कथितं तज्ज्ञ] रवज्ञाय यः सेनाहास्तिकसेतुनैव विदधे द्वीपान्तरोपक्रमं ।। [४८।।] अथावभज्योभयथा यमाशां यस्या नघे] सर्पति सैन्यसङ्के। अभूत्स्वकीयां ककुभं व्यपायाद्गो
___ पायितुं पाशभृदप्यपाशः ।। [४९।।] मैनाक प्रमुखा वसन्ति कुहाचित्कालाग्निरास्ते क्वचित्सन्ति क्वापि तिमिगिलप्रभृतयः कुत्रापि शेते हरिः । एतद्वेत्ति न कोपि जलधौ [तस्याप्य[शेष] पय[:] पीत्वा यत्करिभिः कृतकचुलुकैस्तैस्तै
रगस्त्यायितं ॥[५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org