SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पाणाहेड़ा अभिलेख ११. १२. १३. १४. १५. १६. १७. Jain Education International भावा (बा) [ हु ? ] भेजे यस्य - पराक्रमनिधिः श्रीसिंधुराजो नृपः । विसप्पिकुंजर घटासंघट्टहेलानमद्धात्रीमंडलभारधारण- परिक्लेसं ( शं) भुजंगेश्वरः ।। १३ ।। क : स्थातुं क्षमते पराक्रम: ते दृष्यंतु [बंध ] नारिप : सौ (शौ) र्य प्रतिस्पर्द्धया दधेर्मुख एव यस्य यस (श) सावित्रासितः कालिमा || १४ || जाता वागसमंजसा भयव [शा] दुत्सृ स्रु (श्रुत्वा यद्भुजदंडपीडितधनु ष्टंकारमाराद्वतं गाढापाणिरुपानहः परमभूदै ( दे ) कैव विद्वेषिणां ।।१५।। -~-~ . [ते] प्रोद्दामगर्व्वं वचः । तस्माजायत सरोरुहपत्तनेत्रो विद्यानि [धिः] - [य] द्वा गृहे यादसं ( शं) । भुक्ता चंडकृपाणदंड व्यापारकौस (श) ल विदग्धभुजो नरें द्रः ।। १६ ।। सर्प्यत्युद्दाम दपत्कर टिघटामेदुरे यस्य सैन्ये मेदिन्यामक्षमायाम- सहभरधुरां धर्तुमुद्धर्तुकामः । कर्म्मो मर्म्मव्यथाभिः समजनि निभृवः (तः) प्राणशेषस्तु-, यस्मिन्नुर्व्वी विजेतुं प्रचलति व (ब) लवत्तुंगमातंगसैन्यक्षोभक्षीण प्रवाहाः प्रमथितनलिनीमंडपोड्डीनहंसाः । वैरिस्रोवा (बा) ष्पपुरै रुषु समभव (वं ) स्तेपि कूपाः सि (शि) रसि शत्रूणां खङ्ग (शे) षः ।।१७।। दर्शयन्नात्मनो रूपं विद्यास्प (फु) रितविभ्रमैः । यत्प्रतापia (बु) दो भूत्वा का ( द ) निवर्षी प्रजास्वभूत् ।। १९ ।। [ श्व] लेह्याः ||१८|| For Private & Personal Use Only - रियं ॥ २० ॥ तमनु विनतभूभृच्चक्रचूडाच्चितांहि : ( घ्रि ) प्रतपति जय [सिं] हः पार्थिवो माव (ल) वानां । चलतुरग सेनापांशुभिर्य: प्रयाणे कलुषयति चतुर्णमर्णवानां पयांसि ।। २१ ।। यद्वा ( द्वा) हु: सौ (शौ) र्यवेगो [अ] मरयुवतिभिः कीर्यते पुष्पवृष्ट्या । ९५ www.jainelibrary.org
SR No.001130
Book TitleParmaras Abhilekh
Original Sutra AuthorN/A
AuthorAmarchand Mittal, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages445
LanguageHindi
ClassificationBook_Devnagari, History, & Society
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy