SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Appendix 67 न उपेति भो गोतम, यं हि सो भो गोतम, अग्गि तिणकठ्ठपादानं पटिच्च अजलि तस्स च परियादाना अचस्स च अनुपहारा अनाहारो निब्बुतो त्वेव सङ्ख गच्छती"ति । Majjhimanikāya, II.22 Vacchāgotta sutta : (Follow the translation given on page 13.) सेय्यथापि पोळपाद, पुरिसो एवं वदेय्य - 'अहं या इमस्मि जनपदे जनपदकल्याणी तं इच्छामि तं कामेमी'ति तमेनं एवं वदेय्यु - ‘अम्भो पुरिस, यं त्वं जनपदकल्याणि इच्छसि कामेसि, जानासि तं जनपदकल्याणि, खत्तियी वा ब्राह्मणी वा वेस्सी वा सुद्दी वा 'ति? इति पुट्ठो 'नो' ति वदेय्य । तमेनं एवं वदेय्यु - अम्भो पुरिस, यं त्वं जनपदकल्याणि इच्छसि कामेसि, जानासि तं जनपदकल्याणि एवं नामा एवं गोत्ता ति वा दीघा वा रस्सा वा मज्झिमा वा काळी वा सामा वा मङ्गुरच्छवी' वा ति, अमुकस्मिं गामे वा निगमे वा नगरे वा'ति? इति पुट्ठो 'नो' वदेय्य । तमेनं एवं वदेय्यु- अम्भो पुरिस, यं त्वं न जानासि न पस्ससि तं त्वं इच्छसि कामेसी 'ति? इति पुट्ठो 'आमा' ति वदेय्य । __"तं किं मञ्जसि, पोट्ठपाद, ननु एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती" ति। अद्धा खो, भन्ते, एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती "ति । Dighanikāya, I.95 Janapadakalyanisutta: (Follow the translation given on pages 14-16.) D सावत्थियं विहरति। अथ खो लोकायतिको ब्राह्मणो येन भगवा . . . पे० . . . एकमन्तं निसिन्नो खो लोकायतिको ब्राह्मणो भगवंतं एतदवोच - "किं नु खो भो गोतम, सव्वमत्थी "ति ? " सव्वमत्थो' ति खो, ब्राह्मण, जेट्ठमेतं लोकायतं । “कि पन, भो गोतम, सव्वं नत्थी"ति ? "सब् नत्थी' ति खो, ब्राह्मण, दुतियमेतं लोकायतं । "किं नु खो भो गोतम, सब्वमेकत्तं" ति ? " सव्वमेकत्तं' ति खो ब्राह्मण, ततियमेतं लोकायतं । " किं पन भो गोतम, सव्वं पुथुत्तं "ति ? "सव्वं पुथुत्तं ति खो ब्राह्मण चतुत्थमेतं लोकायतं । एते ते ब्राह्मण, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्म देसेति- अविज्जापच्चया संखारा, संखारपच्चया विज्ञाणं . . . पे० एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति । अविज्जाय त्वेव असेसविरागनिरोधा संखा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001129
Book TitleCentral Philosophy of Jainism Anekanta Vada
Original Sutra AuthorN/A
AuthorBimal Krishna Matilal, Nagin J Shah, Dalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages84
LanguageEnglish
ClassificationBook_English, Philosophy, B000, & B025
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy