SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अपभ्रंशप्रकरणम्। . शेषं संस्कृतवत्सिद्धम् ॥ ४४८॥ शेषं यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत्सप्ताध्यायी- निबद्धसंस्कृतवदेव सिद्धम् ॥ हेह-ट्ठि-सूर-निवारणाय छत्तं अहो इव वहती। । ____ जयइ ससेसा वाराह -सास-दूरुक्खया पुहवी' ॥ १ ॥ अत्र चतुर्थ्या आदेशो' नोक्तः स च संस्कृतवदेव सिद्धः । उक्तमपि कचिसंस्कृतवदेव भवति" । यथा प्राकृते उरस्शब्दस्य सप्तम्येकवचनान्तस्य" उरे उरम्मि इति प्रयोगौ भवतस्तथा कचिदुरसीत्यपि भवति । एवं सिरे । सिरम्मि । सिरसि ॥ सरे । सरम्मि" । सरसि ॥ सिद्धग्रहणं मंगलार्थम् । ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति" ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्रामिधानस्योपज्ञशब्दानुशासनवृत्तावष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥ "समाप्ता चेयं सिद्धहेमचन्द्रशब्दानुशासनवृत्तिः प्रकाशिका नामेति । . [प्रशस्तिः ] आसीद्विशांपतिरमुद्रचतुःसमुद्रमुद्राङ्कितक्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्धरवैरिकुम्भि कण्ठीरवः शुचिचुलुक्यकुलावतंसः॥ १ ॥ 1 भाषाखष्टमे ABP, भाषाखष्टमेऽध्याये C. 2 हिट B. 3 ट्ठिय V. 4 जअइ T. 5 वराह TV. 6 दूरुक्खया V. 7 पहुवी B. 8 CP omit छत्तं अहो...पुहवी ॥ 9 आदेशे A. 10 भवति P. 11 Pischel omits उक्तमपि...भवति। 12 °वचनं । तस्य C. 13 A omits. 14 सिरे C.. 15 C omits. 16 यायुष्मत् श्रोतृकता A, स्नायुष्मच्छोतृकता BC. 17 °अभ्युदयश्चेति C. 18 °वृत्तौ अष्टमस्याध्यायस्य AB, वृत्तौ अष्टमाध्यायस्य C. 19 संपूर्णः A; B reads : पादः ॥ छ अष्टमोध्यायः ॥ छ ।. CP read : समाप्तः ॥ अष्टमोध्यायः समाप्तः। 20 B omits समाप्ता...नामेति ॥ 21 नामेति समाप्तं C. 22 CP omit the Prasasti. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy