SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १८ सिद्धहेमचन्द्राभिधशब्दानुशासने बहुत्वे हुः ।। ३८४ ॥ त्यादीनां मध्यमत्रयस्य' संबन्धि बहुष्वर्येषु वर्तमानं यद्वचनं तस्यापभ्रंशे हु' इत्यादेशो वा भवति ॥ बलि - अब्भत्थणि महु - महणु लहुईहूआ सोइ । जइ इच्छहु' वडत्तणउं देहु म मग्गहु कोइ ॥ १ ॥ पक्षे । इच्छह । इत्यादि ॥ अन्त्यत्रयस्याद्यस्य उं ।। ३८५ ।। त्यादीनामन्त्यत्रयस्य यदाद्यं वचनं तस्यापभ्रंशे उं इत्यादेशो वा भवति ॥ विहि विनडर' पीडंतु ग्रह मं धणि करहि विसाउ । संपइ कट्टुडं' वेस जिम्व ̈ छुडु अग्घइ बवसाउ ॥ १ ॥ बलि किज्जडं सुअणस्सु" [ ३३८.१ ] ॥ पक्षे । कड्डूमि । इत्यादि " || बहुत्वे हुं ॥ ३८६ ॥ त्यादीनामन्त्यत्रयस्यं संबन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्य हुं इत्यादेशो वा भवति ॥ 18 खग्ग-विसाहि" जहिं लहहुं पिअ" तहिं सहि जाहुं । रण - दुब्भिक्खें" भग्गाई विणु जुज्झें न बलाहुं" ॥ १ ॥ पक्ष । लहिमु" । इत्यादि ॥ 17 हि- स्वयोरिदुदेत् ।। ३८७ ॥ पञ्चम्या हिवयोरपभ्रंशे इ उ ए इत्येते त्रय आदेशा वा भवन्ति ॥ 1 मध्ययस्य B. 2 वर्त्तमानस्यापभ्रंशे A; C D omit अपभ्रंशे 3 हुं A. 4 भवति वा ( for वा भवति ) B. 5 इच्छह A.. 6 वत्तणउं C वत्तणउँ T 17 इच्छत्यादि ACP, इच्छहें D. .8 विनॅडउ A, विणडउ V. 9 कडे P. 10 जिम CT, जिवँ v. 11 सुयणस् AD 12 कमीत्यादि ACDT; कठमीत्यादि B, कट्टमीत्यादि P, कड्डाभि । इत्यादि ॥ V. 13 विसाहिउं AP बिसाहिउँ T. 14 पिय AV. 15 दुब्भिक्खे A, दुब्भिक्खि C. 16 बलाहुं AB, बलाडु D, च लाहु P.. 17 लहसुAB. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy