SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ डसेः ः । सिद्धहेमचन्द्राभिधशब्दानुशासने फोडेंति जे हिअडडं' अप्पणउं ताहं पराई कवण घृण । रक्खेज्जहु लोअहो अप्पणा बालहे जाया विसम थण ॥ २ ॥ भ्यसामोहुः ॥ ३५१ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य भ्यस' आमच हु इत्यादेशो भवति ॥ भल्ला हुआ जु मारिआ बहिणि महारा कंतु । लज्जेज्जंतु" वयंसिअहु" जइ भग्गा घरु " एंतु " ॥ १ ॥ वयस्याभ्यो वयस्यानां वेत्यर्थः 11 15 ङेर्हि" ।। ३५२ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य ङे: सप्तम्येकवचनस्य हिं" इत्यादेशो भवति ॥ वायसु" उड्डावंतिअए" पिउ दिट्ठउ सहस त्ति । 19 अद्धा वलया महिहिं " गय" अद्धा फुट्ट तडति ॥ १ ॥ क्लीबे जस्- शसोरिं ।। ३५३ ॥ अपभ्रंशे क्कीबे वर्तमानानाम्नः परयोर्जस्-शसोः " इं इल्यादेशो भवति ॥ कमलइं” मेल्लवि* अलि-उलई" करि - गंडाई महति । असुलहमेच्छण जाहं भलि ते ण वि" दूरु" गणंति ॥ १ ॥ 1 हियड V. 4 तरुणहो PT. 10 लज्जिय्यं 2 घण PS, घिण T. 3 खेज्जहु A, रक्खेजहो CT. 5 P transp the caranas : फोडेन्ति ... घण; . 6 A. 7 भ्यस् C, 8 मारिया C. 9 कंत A. D, लज्जिजंतु P, लज्जिजन्त T, लज्जेजन्तु V. -13 एन्तु V. 14 चेत्यर्थः C. 15 र्हि PV. 18 उड्डाविंति B. 19. महिहि PTV. 22 परयोः जस-शसोः C.. 23 कमलाई A. 25 अलिउलाई A. 26 A omits वि. 11 वअंसिअहुँ . 12 घर A 16 हि PTV. 17 वायस B. 20 अT. 21 तडिति C. Jain Education International 24 मेल्लेवि A, मिलंवि B. 27 दूर BTV. 28 गर्णेति ABC. For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy