SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमचन्द्राभिधशब्दानुशासने स्थम् -जस्-शसां लुक् ॥ ३४४ ॥ . अपभ्रंशे सि अम् जस् शस् इत्येतेषां लोपो भवति ॥ एइ ति घोडा एह थलि [३३०.४] ॥ इत्यादि । अत्र स्यम्जसा लोपः॥ जिम्व जिम्व बंकिम लोअणहं णिरु साम्वलि सिक्खेइ । तिम्व तिम्व वम्महु निअय-सर खर-पत्थरि तिक्खेइ ॥ १॥ अत्र स्यम्शसां ॥ षष्ठयाः॥३४५॥ अपभ्रंशे षष्ठया विभक्तेः प्रायो लुग् भवति ॥ __ संगरसएहिं जु" वण्णिअई" देक्खु अम्हारा कंतु"। अइमत्तहं चत्तंकुसहं गय" कुंभई दारंतु ॥ १॥ पृथग्योगो लक्ष्यानुसारार्थः" ॥ आमन्त्र्ये जसो होः ॥ ३४६ ॥ अपभ्रंशे आमन्त्र्येर्थे। वर्तमानान्नाम्नः परस्य जसो हो इत्यादेशो भवति ॥ लोपापवादः ॥ तरुणहो तरुणिहो मुणिउ" मई करहु म अप्पहो घाउ ॥ १ ॥ भिस्सुपोहि ॥ ३४७॥ अपभ्रंशे भिस्सुपोः स्थाने हिं इत्यादेशो भवति ॥ .. गुणहिं न संपय" कित्ति पर [३३५.१ ] ॥ सुप् ॥ भाईरहि जिम्व भारइ मग्गहिं तिहिंवि पयट्टई ॥ १ ॥ 1 ते BD. 2 स्यम्जस्शसां AB. 3 जिम जिम T; जिवँ जिव PV. 4 लोअहं A, लोयणहं D. 5 सामलि PV. सावॅलि T. 6 तिम तिम T, ति ति PV. 7 णिअअ T. 8 स्यम्शसा लोप: V. 9 विभक्त्याः PV. 10 °सएहिं वि T. 11 जो T. 12 वनिअइ C. . 13 कन्तु V. 14 गअ T. 15 कुंभयं B, कुंभइ C. 16 दारन्तु V. 17 लक्षानुसारार्थः B. 18 आमंत्र्यार्थे A. 19 मुणिउँ T. 20 °हिं A. 21 संपइ BCTV. 22 जिवें V. 23 मग्गिहिं AB, मग्गेहि CTV. 24 पइट्टइ C, पअट्टइ T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy