________________
(159)
कंतु जु०- कान्तो यत् सिंहेन सहोपमीयते तन्मम मानः खण्डितः । सिहो नीरक्षान् रक्षपालरहितान् गजान् हन्ति । प्रियः पदरक्षः पदातिरक्षः समं गजान् हन्तीत्यर्थः ॥ १०४
चंचलु.- जीवितं चञ्चलं, मरणं ध्रुवम् , हे प्रिये रूष्यते कथम् । रोषणस्य दिवसा दिव्यानि वर्षशतानि भविष्यन्तीत्यर्थः ॥ १०५
माणि ५०-- माने प्रणष्टे यदि तनु न त्यज्यते ततो देशस्त्यज्यते । परं दुर्जनकर पल्लवैर्दय॑मानो मा भ्राम्यत् न भ्रमतीत्यर्थः ॥ १०६
लोणु वि०- हे मेघ मा गर्ज । लवणं लावण्यं पानीयेन विलीयते, ज्वालितो मेघो गलति, सकुटीरिका गौरी तिम्यति भीजइ ॥ १०७
विहवि.-- विभवे 16 प्रणष्टे वक्रः, ऋद्धौ जनसामान्यो भवति, सर्वजनतुल्यो भवति । शशी किमपि मम प्रियस्यानुहरति सदृशो भवति मनाक् नान्य इत्यर्थः ॥ १०८
किर खा- किल न खादति, न पिबति, न विद्रवति ददाति, धर्मे रूपक न व्ययति । इह कृपणो न जानाति यथा यमस्य दूतः क्षणेन प्रभवतीत्यर्थः ॥ १०९
जाइज०- तत्र देशे गम्यते यत्र प्रियस्य प्रमाणं लभ्यते । यद्यागच्छति तत आनीयते । अथवा तदेव निवार्ण, स एवान्तः इत्यर्थः ॥ ११०
जउ पव०.- स्त्री कथयति – यत् प्रवसता प्रवासं कुर्वता सता सह न गता, अथ तस्य वियोगेन न मृता । तहि तस्य सुभगजनस्य सन्देशान् ददतीभिरस्माभि लज्यते 71 इत्यर्थः ॥ १११ ।
एत्तहे.- मेघा जलं पिबन्ति, इतो वडवानल आवर्तयति शोषयति । सागरस्य गभीरिमां [sic गभीरिमाणं ] पश्य, एकापि कणिका नहि अपवर्त्तते ऊना न भवतीत्यर्थः ॥ ११२
जाउ म.- स्त्री कथयति । यातु । यान्तं मा पल्लवत प्रतिषेधयत । पश्यामि कति पदानि ददाति । हृदयेऽहमेव तिरश्ची (sic तिरश्चीना)। ( आडी रही छउं ।) पर केवलं प्रियो डंबराणि करोति । न तु यास्यति इति शेषः ॥ ११३
हरि न०- प्राङ्गणे हरिर्तितः , लोको विस्मये पातितः । इदानीं राधापयोधरयो यत् प्रतिभाति तद् 78 भवतु इत्यर्थः ॥ ११४ 48 Ms विहवे. 41 MS लभ्यते.
18 Ms तत्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org