SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ PERMANENCE AND TRANSIENCE 53 नित्यत्वेतरैकान्तद्वयमपि अयुक्तम् अङ्गीकर्तुम्, विरोधात्, युगपत् जीवितमरणवत् । नित्यत्वानित्यत्वाभ्यामत एवानभिलाप्यम् इति अयुक्तम्, तदेकान्ते अनभिलाप्योक्तेः अनुपपत्तेः ॥५५॥ Comment on verse 55 This verse literally repeats the verse 13 and serves in the present section the same purpose as the latter does in the first. Verses 56-60 नित्यं तत् प्रत्यभिज्ञानान्नाकस्मात् तदविच्छिदा। क्षणिकं कालभेदात् ते बुद्धयसञ्चरदोषतः॥५६॥ A real is something permanent, because it is subject to recognition while the (indispensable) uninterruptedness of an object of recognition cannot be accidental; at the same time, a real is something momentary because it is different at different times. In the absence of these features (viz. permanence and momentariness) in a real there would arise the undesirable contingency of one state of cognition never being replaced by another one. This is your position. (56) Note: If there is no change, there cannot at all arise a new state of cognition; if there is no permanence, there cannot arise a new state of cognition of the form of recognition. ___ तदेकान्तद्वयेऽपि परामर्शप्रत्यायानुपपत्तेः अनेकान्तः । स्थित्यभावे हि प्रमातुरन्येन दृष्टं नापरः प्रत्यभिज्ञातुमर्हति, सम्बन्धविशेषेऽपि पित्रेव दृष्टं पुत्रः । सन्नप्यतिशयः पृथक्त्वं न निराकरोति । तदेव अन्यत्रापि प्रत्यवमर्शाभावनिबन्धनम् । एकसन्तत्या प्रत्यभिज्ञानं प्रत्यभिज्ञानबलाच्चैकसन्ततिरिति व्यक्तमितरेतराश्रयणमेतत् । न च पक्षान्तरे समानम्, स्थितेरनुभवनात् । तद्विभ्रमकल्पनायाम् उत्पादविनाशयोरनाश्वासः, तथानुभवनिर्णयानुपलब्धेः यथा स्वलक्षणं परिगीयते । तत्रैतत् स्यात् स्वभावाविनिर्भागेऽपि न सङ्कलनम्, दर्शनक्षणान्तरवत् । सत्यम्, एकान्ते एवायं दोषः । ततः क्षणिकम्, कालभेदात् । दर्शनप्रत्यभिज्ञानसमययोरभेदे तभयाभावप्रसङ्गात् । किञ्च पक्षद्वयेऽपि ज्ञानासञ्चारानुषङ्गात् अनेकान्तसिद्धिः।अपोद्धारकल्पनया कथञ्चित् जात्यन्तरेऽपिवस्तुनि प्रत्यभिज्ञानादिनिबन्धने स्थित्यादयो व्यवस्थाप्येरन्। नचस्वभावभेदोपलम्भेऽपिनानात्वविरोधसंकरानवस्थानुषङ्गः, चेतसि ग्राह्यग्राहकाकारवत् ॥५६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001124
Book TitleAptamimansa Critique of an Authority Bhasya
Original Sutra AuthorSamantbhadracharya
AuthorAkalankadev, Nagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1999
Total Pages140
LanguageEnglish, Sanskrit
ClassificationBook_English, Philosophy, & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy