________________
१ स्तुतिचतुर्विंशतिका
२
૪
५
22
६
"
"
""
">
""
प्रस्तावना :
२९ श्रो० केविचक्रवर्ती श्रीपाल २७ का० सोमप्रभाचार्य
३९ श्लो० धैर्मघोषसूरि
मुद्रित
1
१ कविचक्रवर्ती श्रीपाल प्राग्वाटज्ञातीय ( पोरवाड) हता । तेमना पितानुं नाम लक्ष्मण हतुं । तेओ गुर्जरेश्वर सिद्धराजना बाळमित्र हता । तेमने सिद्धेराज 'कवीन्द्र' तथा ' भ्रातः ' ए शब्दोयी ज संबोधता । तेओ प्रशाचक्षु हता । वडनगरना किल्लानी प्रशस्तिमां पोते अने नामेयनेमिद्विसन्धान काव्यमा आचार्य. हेमचन्द्रे आपेल " एकाइनिष्पन्नमहाप्रबन्धः " ए विशेषणथी तेमणे कोई महान् ग्रन्थनी : रचना अवश्य करी छे । परन्तु अत्यारे तो आपणने तेमनी कृतिना नमुना तरीके प्रस्तुत चतुर्विंशतिका अने वडनगरमा किल्लानी प्रशस्ति ज जोवा मळे छे। नामैय नेमिद्विसन्धानकाव्यने आ कविचक्रवतींए ज शोषेल छे । सिद्धराजना अध्यक्षपण नीचे थes वादिदेवसूरि अने कुमुदचंद्राचार्यना वादसमये तेओ सभामा हाजर हता । तेमना पुत्र सिद्धपाल तथा पौत्र विजयपाल पण महाकवि हता । आ सौनों विस्तृत परिचय मेळवावा इच्छनारे श्रीमान् जिनविजयजी संपादित द्रौपदीस्वयं वरनाटकनी प्रस्तावना जोवी ।
२८ का०
33
३० श्लो० जिर्नप्रभसूरि
२८ का०
Jain Education International
"
मुद्रित
२ सोमप्रभाचार्य महाराजा कुमारपालदेवना समयमां अने ते पछी पण विद्यमान हता । तेमणे सूक्तमुक्तावली सुमतिनाथचरित्र कुमारपालप्रतिबोध भंगारवैराग्यतरंगिणी शतार्थीवृत्ति आदि ग्रन्थो रच्या छे।
३ धर्मघोषसूरि कर्मग्रन्थादि प्रसिद्ध समर्थ ग्रन्थोना प्रणेता तपा केंद्रसूरिना शिष्य हता । तेमणे चैत्यवन्दनभाष्यनी संघाचारनाम्नी टीका वीतकल्प समवसरण योनिस्तव कालसप्तरि आदि ग्रन्थो रच्या छे ।
४ आचार्य जिनप्रम खरतरगच्छीय हता । तेभोभीए संदेहविचापनि विप्रण विविषतीर्थकल्प आदि अनेक ग्रन्थो रच्या के। सब खुतिकातरी तो वेभोनुं स्थान सौ कस्ता उंचुं छे । तेमणे तथा श्रीसोमतिला
For Private & Personal Use Only
www.jainelibrary.org