________________
[१] (१) अर्हन्ता ये सुदानवो नरो......अ. ४ अ. ३ वर्ग ७ (२४)।
(२) अर्हन् बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं, विश्वरूपं अर्हन्निदं दयसे* विश्वं भवभुवं "-इत्यादि स. अ. २-अ. ७. ५-२७ *वे. (३) “ इम स्तोम अर्हते जातवेदसे"-इत्यादि
१० ल. प. ८६. १-६-३० (४) ॐ नमो अर्हतो ऋषभो ॐ ऋषभः पवित्रं पुरुहूतमध्वरं यज्ञेषु नग्नं परमं माह संस्तुतं वरं शत्रु जयतं पशुरिन्द्रमाहुरिति स्वाहा ॥
ॐ ज्ञातारमिन्द वृषभं वदन्ति अमृतारमिन्द्रं हवे सुगतं सुपार्श्वमिन्द्रमाहुरिति स्वाहा ॥
ॐ नग्नं सुवीरं दिग्वाससं ब्रह्मगर्भ सनातनं उवेमि वीरं पुरुषं महातमादित्यवर्णतमसः पुरस्तात् स्वाहा ॥
याजस्यनु प्रसव आवभूवेमा च विश्वभुवनानि सर्वतः । स नेमिराजा परियाति विद्वान् प्रजा पुष्टि वर्धयमानो अस्मै स्वाहा ॥
यजुर्वेद अ. १९ मंत्र २५ (५) आतिथ्यरूपं मासरं महावीरस्य नग्नहु ॥ रुपामुपास दामेत तिथौ रात्रौः सुरा सुताः ।।
यजुर्वेद अ. १९ मंत्र १४ (६) स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः बृहस्पतिर्दधातु ॥
यजुर्वेद अ. २५ मंत्र १९ (७) ॐ त्रैलोक्यप्रतिष्ठितान् चतुर्वि शतितीर्थकरान् । ऋषभाद्यावर्धमानान्तान् सिद्धान् शरणं प्रपद्ये ॥
ॐ पवित्रनग्नमुपविप्रसामहे एषा नग्ना ( नग्नये ) जातियेषां वीरा । येषा नग्नसुनग्न ब्रह्मसुब्रह्मचारिणं उदितेन मानसा अनुदितेन मनसा देवस्य महर्षयो महर्षिभिर्जहेति याजकस्य च सा एषा रक्षा भवतु शान्तिर्भवतु तुष्टिर्भवतु शक्तिर्भवतु स्वस्तिर्भवतु श्रद्धा भवतु निर्व्याजं भवतु ( यज्ञेषु मूलमन्त्र एष इति विधिकन्दल्याम् )
(८) ऋषभं पवित्रं पूरुहूतमध्वरं यज्ञेषु यज्ञपरमं पवित्रं श्रुतधरं यज्ञं प्रतिप्रधानं ऋतुय. जनपशुमिन्द्रमाहवेति स्वाहा ।।
ज्ञातारमिन्द्रं ऋषभं वदन्ति अतिचारमिन्द्रं तमरिष्टनेमि भवे भवे सुभवं सुपार्श्वमिन्द्रं हवेतु शक्रं अजितं जिनेन्द्रं तद् वद्धमान पुरूहुतमिन्द्रं स्वाहा ।
-बृहदारण्यके (९) ऋषभ एव भगवान् ब्रह्मा भगवता ब्रह्मणा स्वयमेवाचीर्णानि ब्रह्माणि तपसा च प्राप्तः परं पदम् ॥
-आरण्यके - વાક્ય વિનોબાભાવેએ વેદે કરતાં જૈનધર્મની પ્રાચીનતાના પુરાવા તરીકે ખાસ ટકેલું છે. આ પાઠના અર્થ કરવાથી પ્રામાણિક હકીકત સમજી શકાય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org