SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ૧૫ કમમાં પ્રદેશવિભાગ १५ उत्तरप्रकृतिषु उत्कृष्टपदे कर्मदलिक. भागाल्पबहुत्वयंत्रम् ॥ ज्ञानावरणे-केललज्ञानावरणस्य ।ततोऽप्रत्याख्यानक्रोधस्यविशेषा २ उत्कृष्टपदे सर्वस्तोकः कर्मदलि- ततोऽप्रत्याख्यानमायायाविशेषा ३ कभागः १ ततोऽप्रत्यायनलोभस्य विशेषा४ ततोमनःपर्यवज्ञानावरणस्यानंतगु० तत एवंप्रत्याख्यानावरणचतु वि ८ ततोऽवधिज्ञानावरणस्यविशेषाधिकः तत एवं अनंतानुवंधिनामपि,वि१२ ततो श्रुतज्ञानावरणस्यविशेषाधिकः ततो मिथ्यात्वस्य विशेषाधिकः१३ ततोमतिज्ञानावरणस्यविशेषाधिका ततो जुगुप्साया अनन्तगुणः १४ -ततो भयस्य विशेषाधिकः , १५ दर्शनावरणे-प्रचलाया सस्तोकः ततो हास्यशोकयोविशे० स्वततो निद्राया विशेषाधिकः २ | स्थाने तुल्यौ १७ ततःप्रचलाप्रचलाया विशेषाधिकार ततो निद्रानिद्राया विशेषाधिकः४ तुल्यौ १९ ततः स्त्यानद्धयाँ विशेषाधिकः ५ ततः स्त्रीनपुंसकयो विशेषा० २१ ततः केवलदर्शनावरणस्यावशषा.६/ततः संज्वलनक्रोधस्य विशेषा.२२ ततोऽवधिदर्शनावरणस्यविशेषा. ७ततःसंज्वलनमानस्यविशेषाधिक२३ ततोऽचक्षुर्दर्शनावरणस्य विशेषा.८/ततः पुंवेदस्य विशेषाधिकः २४ ततश्चक्षदर्शनावरणस्यविशेषाधिकः | ततःसंज्वलनमायाया विशेषा०२५ वेदनीये-सातस्य भागः स्तोकः१ ततः संज्वलनलोभस्यासंख्ये २६ ततोऽसातस्य विशेषाधिका २ आयुषां चतुर्णामपिस्वस्थानेसमः४ मोहनीये-अप्रत्याख्यानमानस्य नामकर्मणि-गतिषु देवनरकगत्योः स्तोकः १/ स्तोकःस्वस्थाने समा२ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001117
Book TitleKarmagrantha Part 3
Original Sutra AuthorDevendrasuri
AuthorJivavijay, Prabhudas Bechardas Parekh
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1978
Total Pages453
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Karma, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy