SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् २५ - संवा० ॥ ५८. सान्निपातिकभङ्गकसूत्रेषु सं० आदर्शे पारिणामिय स्थाने पारिणाम परिणाम इत्येवं पाठभेदयुगलमप्यावृत्त्या दृश्यते ।। ५९. एतच्चिह्नान्तर्वर्त्तिपाठस्थाने सं० प्रतौ एवं उवसमिएण वि अविरल्लेहिं सद्धिं दो संजोगा जाता, (.....) अत्थि णामे खओवसभिए परिणामनिप्फन्ने य, एवं दस संजोगा इतिरूपः खण्डितः पाठभेदो वर्तते ।। ६०. सान्निपातिकभङ्गकसूत्रेषु सं० आदर्शे सर्वत्र कतरे से स्थाने कतरे णं से इति पाठो वर्त्तते || ६१. सान्निपातिकभङ्गकसूत्रेषु सर्वास्वपि प्रतिषु आवृत्त्या उदइए उदए उदय उदये इति पाठभेदचतुष्कमुपलभ्यते, अस्माभिस्तु खं० प्रतौ यथादृष्ट एव पाठोऽत्राीकृत इति ॥ ६२. खं० वा० विनाऽन्यत्र - ‘ष्पण्णे ५ एवं ते चेव दस दुगा संजोगा उच्चारेऊण एतेहिं संजोएयव्वा जाव खओवसमियाई इंदियाई पारिणामिए जीवे एस णं से नामे खणोवसमिए परिणामनिष्पणे १० सं० । प्फणे ५, एवं खओवसमिएणं ६ पारिणामिएणं ७ एवं खइय खओवसमियस्स ८ ( खड़य - ) पारिणामियस्स ९ खओवसमियस्स पारिणामियस्स १० । संवा० वी० ॥ ६३. तिया सं० सं० ॥ ६४. त्रिकसंयोगिभङ्गकदशकान्ते ● निप्पन्ने स्थाने संवा० वी० आदर्शेषु निप्फन्ने य इति पाठो वर्तेते ॥ ६५. उदओवसमखओव० सं० ॥ ६६. एतच्चिह्नमध्यवर्त्तिसूत्रपाठस्थाने 'निप्फन्ने य १ । एवं उदड़य उवसमि खओवसमिय २ एवं उदइय उवसमिय पारिणामिय ३ एवं उदय खतिय खओवसमिय ४ एवं उदइय खइय पारिणामिय ५ एवं उदय खओवसमिय पारिणामिय ६ एवं उवसमिय खड़य खओवसमिय ७ एवं उवसमिय खइय पारिणामिय ८ एवं उवसमिय खओवसमिय पारिणामिय ९ एवं खइय खओवसमिय पारिणामिय १० । इतिरूपः पाठः संवा० वर्तते ॥ ६७. खं० वा० विनाऽन्यत्र निष्पण्णे २ एवं ते च्चेव दस तिया संजोगा उच्चारेऊण वाकरणपदेहिं संजोएतव्वा जाव चरिमो संजोगो । कतरे से नामे खइए खओवसमिए परिणामनिष्पत्रे ? खइयं सम्मत्तं सं० ॥ ६८. उक्का सं° सं० ॥ ६९. इय खड्य खओवसमियपारि संवा० ।। ७०. समिय - खतिय-खओवसमिय- पारि संवा० ।। ७१-७२ इय उवसमियखइय-खओ' संवा० || ७३. एतच्चिह्नार्न्तगतसूत्रपाठस्थाने एवं ते चेव पंच चउक्का संजोगा वागरणपदेहिं संजोएतव्वा । इति पाठः सं० । एवं उदइय उवसमिय खइय पारिणामिय० २ एवं उदय उवसमियखओवसमिय-पारिणामिय० ३ एवं उदइय - खइय - खओवसमिय- पारिणामियनिप्फने ४ एवं उवसमियखइय - खओवसमिय-पारिणामियनिप्फन्ने ५ । संवा० वी० ॥ ७४. पंचा सं° सं० ॥ ७५. उदइयउवसमिय-खड़य - खओवसमिय पारि संवा० ७६. नामे उदइय जाव पारिणा संवा० वी० ॥ । से सं० ॥ ७७. नामे जाव पारि संवा० ॥ ७८. 'ए णामे - [ सू० २६० ] १. खं० विनाऽन्यत्र धेवइए संवा० । रेवए सं० वा० जे० । वाचनान्तरमिदं निर्दिष्टमस्ति मलधारिपादैर्वृत्तौ । किञ्च श्रीहरिभद्रसूरिभिरिदमेव वाचनान्तरं मौलिकतयाऽऽदृतमस्ति ॥ २. 'ग्गमेण वी० संवा० ॥ ३. 'चर्म जाण दं' वा० ॥ ४. ण त रेवतं सं० वा० जे० ॥ ५. 'मुद्धाणेणं चणे' सं० स्था० ।। ६. लवइ खं० ॥ ७ णदति गं सं० स्था० । स्थानाङ्गवृत्तावपीदमेव वाचनान्तरं व्याख्यातं वरीवृत्यते ।। ८. च वा० जे० ।। ९. णदति गं° सं० स्था० ॥ १०. 'उसरणप' मु० ॥ ११. रेवइयं डे० सं० वा० जे० स्था० ॥। १२. लभए सं० स्था० । लभती जे० ॥। १३. वित्ती वा० संवा० वी० ।। १४. तु पासज्जं वा० जे० ॥। १५. स्था० विनाऽन्यत्र - गीइजुत्तिन्ना वि ( धि )ज्ज' संवा० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy