________________
१७
प्रथमं परिशिष्टम् वि सं० वा० संवा० । नवरं सङ्क्षिप्तवाचनायां एवं दोण्णि वि इति पाठः ।। ७. एवं तिण्णि वि सं० । एवं अणाणुपुव्वि-अवत्तव्वयदव्वाणि वि वा० ॥ ८. एवं तिण्णि वि सं । एवं अणाणुपुव्विअवत्तव्वयदव्वाणि वि वा० ॥
[ सू० १२९-१३० ] १. एतच्चिह्नान्तर्वतिसूत्रपाठस्थाने नियमा तिभागे होज्जा । एवं तिण्णि वि इति पाठ: सं० वा० ।। २. एवं तिण्णि वि सं० वा० ॥
[ सू० १३१-१३३ ] १. समए जाव धम्म खं० संवा० जे० वी० ॥ [ सू० १३४ ] १. एतेसिं चेव चू० ॥ २. त्तराए चू० ॥ ३. णो कज्जति । से तं सं० ॥
[ सू० १३५-१३८ ] १. तिपएसिए जाव अणंतपएसिए । से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ? २ अणंतपएसिए जाव परमाणुपोग्गले । से तं पच्छाणुपुव्वी । खं० जे० संवा० । तिपयेसिए चउ० पंच० छ० सत्त० अट्ठ० नव० दस० संखेज० असंखेज० अणंतपएसिए । से त पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ? २ अणंतपएसिए असंखेजपएसिए संखेजपएसिए दस० णव० अट्ठ० सत्त० छ० पंच० चतु० ति० दु० परमाणुपोग्गले । से तं पच्छाणुपुव्वी सं० ॥ २. एतेसिं चेव चू० ॥ ३. वूणो । से तं ओवणिहिया दव्वाणुपुव्वी । से किं तं खेत्ता सं० ॥ ४. एतच्चिह्नमध्यगत: पाठो मुद्रितादर्श एव दृश्यते ॥
[ सू० १३९-१५१ ] १. जाव असंखेजपएसोगाढे आणु ' संवा० सं० ॥ २. गाढाओ आणुपुव्वीओ जाव असंखेजपएसोगाढाओ आणुपुव्वीओ, एगपएसोगाढाओ अणाणु सं० ॥ ३. जाव असंखिजपएसोगाढा आणु संवा० ॥ ४. गाढाई अव सं० ॥ ५. ए णेग संवा० ॥ ६. पतोयणं वा० ॥ ७. ए णेग संवा० ॥ ८. कजति वा० सं० ॥ ९. सं० वा० आदर्शगत एतच्चिन्हमध्यवर्तिसूत्रपाठस्थाने एवं जहेव हेट्ठा तहेव नेयव्वं, नवरं ओगाढं भाणियव्वं । भंगोवदंसणया तहेव समोयारे वि इति पाठ: खं० संवा० जे० वी० । नवरं सङ्क्षिप्तवाचनायां ओगाढा भाणियव्वा .... समोयारो य इति पाठभेदः ॥ १०. एवं चेव छव्वीसं भंगा भाणियव्वा २६ । से तं सं० ॥ ११. एवं छव्वीसं भंगा भाणियव्वा २६ । से तं भंगोव सं० ।। १२. यरंति ? तिण्णि वि सट्ठाणे समोयरंति। से तं समो सं० ॥ १३. परूव० गाहा । से किं तं संत संवा० ॥ १४. एतच्चिह्नमध्यगतः पाठः सं० वा० नास्ति ॥ १५. राणं आणु' सं० वा० ॥ १६. खं० सं० जे० प्रतिगत एतचिह्नान्तर्वतिसूत्रपाठस्थाने एवं तिण्णि वि । णेगमववहाराणं जाव तिण्णि वि णो संखेजाइं असंखेजाई णो अणंताई इति पाठः सं० वा० । हारि०वृत्तिसम्मतोऽयं पाठः ॥ १७. एवं तिण्णि वि सं० वा० ॥
[सू० १५२ ] १. राणं आणुपु सं० ॥ २. एतचिह्नमध्यवर्ती पाठः सं० वा. नास्ति । ३. 'जा ? जाव सं० ॥ ४. जा? संखेजेसु वा भागेसु होजा ? असंखेजेसु वा भागेसु होजा? सव्वलोए संवा० ॥ ५. 'जा ? पुच्छा, एग सं० ॥ ६. एतच्चिह्नमध्यगतसूत्रपाठस्थाने अणाणुपुग्विदव्वाई अवत्तव्वयदव्वाणि य जहेव हेट्ठा तहेव नेयव्वाणि इति पाठः खं संवा० जे० वी० । निर्दिष्टमिदं वाचनान्तरं मलधारिपादैः ।। ७. व्वाइं पुच्छा, नो संखिज' सं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org