________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३३६
अभिई २० सवण २१ धणिट्ठा २२ सतिभिसदा २३ दो य होति भद्दवया २४-२५। रेवति २६ अस्सिणि २७ भरणी २८ एसा नक्खत्तपरिवाडी॥८॥ सेत्तं नक्खत्तनामे।
[सू० २८६] से किं तं देवयणामे ? देवयणामे- अग्गिदेवयाहिं जाते 5 अग्गिए अग्गिदिण्णे अग्गिधम्मे अग्गिसम्मे अग्गिदेवे अग्गिदासे अग्गिसेणे
अग्गिरक्खिए। एवं पि सव्वनक्खत्तदेवतनामा भाणियव्वा । एत्थं पि य संगहणिगाहाओ, तंजहा
अग्गि१ पयावइ २ सोमे ३ रुद्दे ४ अदिती ५ बहस्सई ६ सप्पे ७ । पिति८भग९अज्जम१० सविया११तट्ठा१२वायू१३ यइंदग्गी१४ ॥८९॥ 10 मित्तो १५ इंदो १६ णिरिती १७ आऊ १८ विस्सो १९ य बंभ २० विण्हू य २१ ।
वसु २२वरुण २३ अय २४ विवद्धी २५पूसे २६आसे २७ जमे २८चेव॥९०॥ से तं देवयणामे।
[सू०२८७] से किंतंकुलनामे? कुलनामे- उग्गेभोगेराइण्णेखत्तिए इक्खागेणाते कोरव्वे। सेत्तं कुलनामे। 15 सू० २८८] से किं तं पासंडनामे ? पासंडनामे समणए पंडरंगए भिक्खू कावालियए तावसएपरिव्वायगे। सेतंपासंडनामे।
[सू० २८९] से किं तं गणनामे ? गणनामे- मल्ले मल्लदिन्ने मल्लधम्मे मल्लसम्मे मल्लदेवे मल्लदासे मल्लसेणे मल्लरक्खिए। सेतं
गणनामे। 20 [सू० २९०] से किं तं जीवियोहेउं ? जीवियाहे- अवकरए
उक्कुरुडए उज्झियए कज्जवए सुप्पए। सेतं जीवियाहेडं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org