SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३३६ अभिई २० सवण २१ धणिट्ठा २२ सतिभिसदा २३ दो य होति भद्दवया २४-२५। रेवति २६ अस्सिणि २७ भरणी २८ एसा नक्खत्तपरिवाडी॥८॥ सेत्तं नक्खत्तनामे। [सू० २८६] से किं तं देवयणामे ? देवयणामे- अग्गिदेवयाहिं जाते 5 अग्गिए अग्गिदिण्णे अग्गिधम्मे अग्गिसम्मे अग्गिदेवे अग्गिदासे अग्गिसेणे अग्गिरक्खिए। एवं पि सव्वनक्खत्तदेवतनामा भाणियव्वा । एत्थं पि य संगहणिगाहाओ, तंजहा अग्गि१ पयावइ २ सोमे ३ रुद्दे ४ अदिती ५ बहस्सई ६ सप्पे ७ । पिति८भग९अज्जम१० सविया११तट्ठा१२वायू१३ यइंदग्गी१४ ॥८९॥ 10 मित्तो १५ इंदो १६ णिरिती १७ आऊ १८ विस्सो १९ य बंभ २० विण्हू य २१ । वसु २२वरुण २३ अय २४ विवद्धी २५पूसे २६आसे २७ जमे २८चेव॥९०॥ से तं देवयणामे। [सू०२८७] से किंतंकुलनामे? कुलनामे- उग्गेभोगेराइण्णेखत्तिए इक्खागेणाते कोरव्वे। सेत्तं कुलनामे। 15 सू० २८८] से किं तं पासंडनामे ? पासंडनामे समणए पंडरंगए भिक्खू कावालियए तावसएपरिव्वायगे। सेतंपासंडनामे। [सू० २८९] से किं तं गणनामे ? गणनामे- मल्ले मल्लदिन्ने मल्लधम्मे मल्लसम्मे मल्लदेवे मल्लदासे मल्लसेणे मल्लरक्खिए। सेतं गणनामे। 20 [सू० २९०] से किं तं जीवियोहेउं ? जीवियाहे- अवकरए उक्कुरुडए उज्झियए कज्जवए सुप्पए। सेतं जीवियाहेडं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy