SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० २०१-२०२] अट्ठ दोछि सत्त सुण्णं चउ चतु छ णव अट्ठ अट्ठ चतु ति चतु णव छ दो सुण्णं णव य ठवेज्जा, थ ७ (थ ग्र ) = २७ । सीसपहेलियाए चत्तालं सुण्णसयं, ततो छ णव दो ति अट्ठ एक्को सुण्णं अट्ठ सुण्णं अट्ठ चतु अट्ठ छ छ णव अट्ठ एक्को दो छ सुण्णं चतु छ णव छ पण सत्त णव णव छ पण ति सत्तणव सत्त पण एक्को एक्को चतु दो सुण्णं एक्को सुण्णं ति सत्त सुण्णं ति पण दो ति छ दो अट्ठ पण सत्त य ठवेज्जा, थ हा = २८ । एवंसीसपहेलियाए चतुणतुयं ठाणसयं जाव ताव संववहारकालो, जाव संववहारकालो ताव संववहारकालविसए । तेण य पढमपुढविणेरइयाणं भवण-वंतराण य भरहेरवतेसु य सुसमदूमाए पच्छिमे भागे णर- तिरियाणं आउते उवमिज्जति । किंच - सीसपहेलियाए य परतो अत्थि संखेज्जो कालो, सो य अणतिसईणं अव्ववहारितो त्ति कातुं ओवमिए पक्खित्तो, तेण सीसपहेलियाए परतो पलिओवमादि उवण्णत्था । सेसं कंठं । २४३ वाससयसहस्सा । [हा० २०१-२०२] शेषं सूत्रसिद्धं यावत् अहवोवणिहिया कालाणुपुव्वी तिविहा पन्नत्तेत्यादि । अत्र सूर्यक्रियानिर्वृत्तः कालः, तस्य सर्वप्रमाण ( णाना ? ) माद्यं परमःसूक्ष्मःअभेद्यः निरवयवः उत्पलपत्रशतवेधाद्युदाहरणोपलक्षितः समयः। तेसिंअसंखेज्जाण समुदयसमितीए आवलिया । संखेज्जाओ आवलिआओ आणु त्ति ऊसासो, संखेज्जाओ 15 आवलियाओ णिस्सासो, दोण्ह वि कालो एगो पाणू । सत्तपाणुकालो एगो थोवो । सत्तथोवकालो एगो लवो । सत्तहत्तरिलवो एगो मुहुत्तो । अहोरत्तादिया कंठा जाव इच्छियठाणेण गुणं पणसुण्णं चउरसीतिगुणितं च । काऊण तइयवारे पुव्वंगादीण मुण संखं ॥ पुव्वंगे परिमाणं पण सुण्णं चउरासी य T[ ] तं एगं पुव्वंगं चुलसीतीए सतसहस्सेहिं गुणितं एगं पुव्वं भवति, तस्सिमं परिमाणं दस सुण्णा छप्पण्णं च सहस्सा कोडीणं सत्तरि लक्खा य २ । तं एगं पुव्वं चुलसीतीए सतसहस्सेहिं गुणितं से एगे तुडियंगे भवति, तस्स य इमं Jain Education International For Private & Personal Use Only 5 10 20 www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy