SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १९५-२००] २३५ अणोवणिहिया कालाणुपुव्वी पंचविहा पण्णत्ता। तंजहा- अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोतारे ४, अणुगमे ५। [सू० २००] से किं तं संगहस्स अट्ठपयपरूवणया? संगहस्सअट्ठपयपरूवणयाएयाइं पंच वि दाराई जहा खेत्ताणुपुव्वीए संगहस्स तहा कालाणुपुव्वीए वि भाणियव्वाणि, णवरं ठितीअभिलावो जाव सेतं संगहस्स अणोवणिहिया 5 कालाणुपुव्वी। सेतं अणोवणिहिया कालाणुपुव्वी। [चू०१९५-२००] कालसूत्रंकंठ। अन्तरसूत्रं- परद्रव्यस्थितिकालोजघन्योत्कृष्टमन्तरं वक्तव्यम् । भाग-भाव-अप्पाबहुगं च उवयुज्ज जधा खेत्ताणुपुव्वीए तहा असेसं वत्तव्वं। [हा० १९५-२००] शेषं सुगमं यावदन्तरचिन्तायाम् – एगदव्वं पडुच्च 10 जहण्णेणं एक्कं समयंउक्कोसेणंदोसमयाअन्तरं, तत्थेगदव्वं पडुच्चजहण्णेणं एक्कं समयं, एक्कट्ठाणे तिन्नि वा चत्तारि वा असंखेज्जा वा समया ठातिऊण ततो अण्णहिंगंतूणं तत्थ एगं समयं ठाइऊण पुणोअण्णहिं गंतुं तिण्णि वाचत्तारिवाअसंखेज्जा वा समया ठाति, एवं आणुपुग्विदव्वस्सेगस्स जहण्णेणं एक्कं समयं अंतरं होति। उक्कोसेणंदो समया, एक्कहिठाणे तिण्णिवाचत्तारिवाअसंखेज्जावासमया ठाइऊण ततोअण्णहिं ठाणे दोसमया 15 ठातिऊणअण्णहिं तिण्णि वा चत्तारि वा असंखेज्जा [वा] समया ठाति, एवं उक्कोसेणंदो समया अंतरं होइ। जइ पुण मज्झिमे ठाणे तिण्णि समया ठायतो तो मज्झिमट्ठाणे ठितं पि आणुपुग्विदव्वं चेव त्ति अंतरं चेवण होइ, तेण दो चेव समया अंतरं। आह- जहा अन्नहिं ठाणे दो समया ठितं एवमन्नहिं पिकिमेक्कंन चिट्ठति ? पुणो विअन्नहिं दो अण्णहिं एक्कं ति एवं अणेण आयारेण कम्हा असंखेज्जा समया अंतरं न भवति ? उच्यते - एत्थ 20 कालाणुपुव्वीपगता, तीएय कालस्सपाधण्णं, जदा य अण्णोण्णपदेसट्ठाणेणअंतरं कज्जइ तदा खेत्तदारेण करणाओ खेत्तस्स पाहण्णं कतं भवति ण पुण कालस्स, अतो जेण केणइ पगारेणं तिसमयादि इच्छति तेणेव कालपाहण्णत्तणओ आणुपुव्वी लब्भइ त्ति काउं दो चेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy