SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० १५२] महखंधापुन्ने वी, अवत्तव्वग-अणणुपुव्विदव्वाई। ज(सोगाढाइं, तद्देसेणं स लोगूणो॥१॥[ ] किञ्च, अचित्तमहाखंधेण पूरिए वि लोगो देस-पदेसादिदव्वकरणतो देसूणो भन्नति । जहा अजीवपन्नवणाएभणितं- धम्मत्थिकाए, धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पदेसे, एवंअधम्मा-ऽऽगास-पुग्गलेसु वि [प्रज्ञा० पद१सू० ३]। जधाएतेसुदेस-पदेसपरिकप्पणाए 5 धम्मादयो तदूणा दिट्ठा, एवं विभागदव्वादेसतोअचित्तमहाखंधावगाधो तदूणोत्ति देसूणलोगे, णदोसो।अहवा उग्गहोत्तिवाअवगाहोत्तिवाएगटुं, एगावगाहट्टिताणविपच्छावगाहकालभेदतो अप्पतराणुभावत्तणतो वा उग्गहपाधण्णता दिट्ठा, जहा उग्गहसुत्ते बृहत्कल्पे उ० ३सू० २८] देविंदोग्गहादियाणं जाव साधम्मिउग्गहो, एतेसिं हेट्ठिल्ल'त्ति पुरिल्ला ते 'उवरिल्लेहिं ति पच्छिमेहिं बाहिय'त्ति पीडिया पाधण्णं'ति प्राधान्यं अवग्रहात्मस्वभावंनलभंति इत्यर्थः, 10 एवं इधं अचित्तमहाखंधेगदव्वस्ससव्वलोगावगाढस्सविअणणपुव्वी-अवत्तव्वगावगाहेहिं बाधितो त्ति तप्पदेसेसु पाधन्नं ण लभति त्ति तदूणो देसूणो भण्णति, ण दोसो । किञ्च, खेत्ताणुपुव्वीएअणुपुब्वि-अणणुपुब्वि-अवत्तव्वगदव्वविभागत्तणतोणतेसिंपरोप्परमवगाहो, परिणती वा, ण वा तेसिं खंधभावो अत्थि। कधं ?, उच्यते- पदेसाण अचलभावत्तणतो, सतो अपरिणामत्तणतो, तेसिं च भावप्पमाणणिच्चत्तणतो, अतो खेत्ताणुपुव्वीए एगदव्वं 15 पडुच्चदेसूणे लोगेत्तिभणितं। दव्वाणुपुव्वीएपुण दव्वाण एगपदेसावगाहत्तणतोएगावगाहे विदव्वाण आतभावेण भिण्णत्तणतो अण्णोण्णपरिणामत्तणतो खंधभावपरिणामत्तणतोय, अतो एगदव्वं पडुच्च सव्वलोगे त्ति । भणितं च कह ण वि दविए चेवं, खद्देसविवक्खता पिधत्तेणं। दव्वाणुपुब्वि ताई, परिणमइखंधभावेणं॥१॥[ ] अण्णं च, बायरपरिणामेसु आणुपुव्विदव्वपरिणामो भवति, णो अणणुपुव्विअवत्तव्वगदव्वत्तेण, जतो बादरपरिणामोखंधभावे चेव भवति। जे पुणसुहुमा ते तिविधा वि अत्थि। किंच, जदा अचित्तमहाखंधपरिणामोभवति तदा सव्वे ते सुहुमाआयभावपरिणामं अमुंचमाणा तप्परिणता भवंति, तस्स सुहुमत्तणतो सव्वगतत्तणतो य। कहमेवं ? उच्यते - छाया-ऽऽतपोद्योतबादरपुद्गलपरिणामवद्अग्निशोध्यवस्त्राग्निपरिणतिवत्स्फटिककृष्णादि- 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy