SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ८२ व्युत्पत्तिर्द्रष्टव्या, उपलक्षणत्वादस्या इति गाथार्थः ।।३।। सेत्तमित्यादि निगमनम्, तदेतदावश्यकं निक्षिप्तमित्यर्थः। [सू० ३०] से किं तंसुयं? सुयं चउव्विहं पण्णत्तं। तंजहा – नामसुयं १, ठवणासुयं २, दव्वसुयं ३, भावसुयं ४। ___5 [सू० ३१] से किं तं नामसुयं ? नामसुयं जस्स णं जीवस्स वा अजीवस्सवाजीवाणवाअजीवाणवा तदुभयस्सवातदुभयाणवासुएइ नाम कीरति से तं नामसुयं। [सू० ३२] से किं तं ठवणासुयं ? ठवणासुयंजण्णं कट्टकम्मेवा जाव सुएइ ठवणा ठविज्जति से तं ठवणासुयं। 10 [सू०३३] नाम-ठवणाणंकोपतिविसेसो? नामंआवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा। [सू० ३४] से किं तं दव्वसुयं ? दव्वसुयं दुविहं पण्णत्तं । तं जहा - आगमतोय १, नोआगमतोय २। [सू० ३५] से किंतं आगमतो दव्वसुयं ? आगमतो दव्वसुयं जस्सणं 15 सुए त्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव कम्हा? जइ जाणते अणुवउत्तेण भवइ। सेतं आगमतो दव्वसुयं । [सू० ३६] से किं तं णोआगमतो दव्वसुयं ? णोआगमतो दव्वसुयं तिविहं पन्नत्तं । तंजहा- जाणयसरीरदव्वसुयं १, भवियसरीरदव्वसुयं २, जाणयसरीरभवियसरीरवइरित्तं दव्वसुयं ३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy