________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १० निजेन अभिधेयेनेत्यर्थः । अहवा जोगो त्ति वावारो जो सुतस्स सो य अणुरूवो अणुकूलो वा अनुयोग इत्यर्थः । अथवा अणु पच्छा-थोवभावे त्ति, अत्थतो जम्हा सुत्तं थोवं पच्छुप्पण्णं च, तेण सह अत्थस्स जोगो अनुयोग इत्यर्थः।
[हा० २] तत्थ इत्यादि । तत्र तस्मिन् ज्ञानपञ्चके चत्वारि ज्ञानानि मत्यवधि5 मन:पर्याय-केवलाख्यानि, किम् ?, व्यवहारनयाभिप्रायत: साक्षादसंव्यवहार्यत्वात्
स्थाप्यानीव स्थाप्यानि, यतश्चैवमतः स्थापनीयानि, तिष्ठन्तु तावत्, न तैरिहाधिकारः। अथवा स्वरूपप्रतिपादनेऽप्यसमर्थत्वात् स्थाप्यानि, इह चानुयोगद्वारप्रक्रमेऽनुपयोगित्वात् स्थापनीयानि । अथवा स्थाप्यानि सांन्यासिकानि, न तेषामिहानुयोगः, पुनर्विवृणोति
स्थापनीयानीत्यर्थः । यतश्चैवमत: नो उद्दिस्सन्तीत्यादि, नो उद्दिश्यन्ते नो समुद्दिश्यन्ते नो 10 अनुज्ञायन्ते । तत्र त्वयेदमध्ययनं पठितव्यमित्युद्देश: १, तदेवाहीनादिलक्षणोपेतं पठित्वा
गुरोर्निवेदयति, तत्र ‘एवंविधं स्थिरपरिचितं कुरु' इति समनुज्ञा समुद्देशः २, तथा कृत्वा गुरोरावेदिते ‘ग्रन्थधारणं शिष्याध्यापनं च कुरु' इति अनुज्ञा ३ । सुयणाणस्सेत्यादि । इह श्रुतज्ञानस्य स्वपरप्रकाशकत्वाद् गुर्वायत्तत्वाच्च किन्तूद्देशः समुद्देश: अनुज्ञा अनुयोगश्च
प्रवर्तत इति । संक्षेपेणोद्देशादीनामर्थः कथित एव । अधुना शिष्यजनानुग्रहार्थं विस्तरेण 15 कथ्यते।
तत्थ आयारादिअंगस्स उत्तरज्झयणादिकालियसुयखंधस्स य उ(ओ)ववादियादिउक्कालियउवंगज्झयणस्स य इमो उद्देसणविही -
पुव्वं सज्झायं पट्टवेत्ता ततो सुयगाही विण्णत्तिं करेइ- इच्छक्कारेण अमुगं मे सुयमुद्दिसह । ततो गुरू ‘इच्छामो' त्ति भणति, तओ सुयगाही वंदणयं देइ पढमं १ । ततो 20 गुरू उठ्ठित्ता चेइए वंदइ, ततो वंदिय पच्चुट्ठिओ सुयगाहिं वामपासे ठवेत्ता जोगुक्खेवुस्सग्गं
पणुवीसुस्सासकालियं करेइ, ततो उस्सारितकड्डितचउवीसत्थओ तहट्ठिओ चेव पंचनमोक्कारं तिण्णि वारे उच्चारेत्ता णाणं पंचविहं पण्णत्तमिच्चादि उद्देसनंदी (दि) कड्डइ, तीसे य अंते भणादि - ‘इमं पुण पट्ठवणं पडुच्च इमस्स साधुस्स इमं अंगं सुयखधं अज्झयणं वा उद्दिसामि,' अहंकारवज्जणत्थं भणादि - ‘खमासमणाणं हत्थेणं सुत्तेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org