SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ।। णमोऽत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ।। ॥णमोऽत्थु णं अणुओगधराणं थेराणं ।। अणुओगद्दाराई। [प्रथमो विभागः] [ णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं। एसो पंचनमुक्कारो सव्वपावप्पणासणो मंगलाणं च सव्वेसिं पढमं हवइ मंगलं ॥] [ सू० १ ] नाणं पंचविहं पण्णत्तं । तंजहा - आभिणिबोहियणाणं १, सुयणाणं २, ओहिणाणं ३, मणपज्जवणाणं ४, केवलणाणं ५। १. णमो अरहंताणं सं १,३ । अनुयोगद्वारसूत्रस्य हस्तलिखितादर्शेषु अयं नमस्कारमहामन्त्रः क्वचिदपि न दृश्यते । तथापि “भावमंगलाधिकारे पत्ते भणाति - णमो अरिहंताणं (अरहंताणं सं १,३) ति इच्चादि" इति चूर्णिगतपाठानुसारेण चूर्णिकृतां समक्षं णमो अरिहंताणं' इत्यादि, पाठान्तरानुसारेण णमो अरहंताणं' इत्यादि वा मङ्गलमासीदिति सम्भाव्य [ ]एतच्चिह्नान्तर्गतो नमस्कारमहामन्त्रपाठोऽत्रास्माभिरादावुपन्यस्तः । आगमोद्धारकाचार्यप्रवरश्रीसागरानन्दसूरिभिः संशोध्य विक्रमसंवत् १९८४ मध्ये मुद्रयित्वा प्रकाशितायाम् अनुयोगद्वारचूर्णी प्रारम्भे एवाऽयं नमस्कारमहामन्त्रपाठो मुद्रितोऽस्तीत्यपिज्ञेयम्।। २.सू० -सूत्रम्। इदमत्र बोध्यम् - अनुयोगद्वारसूत्रस्य संशोधनं सम्पादनं च आगमप्रभाकरमुनिराजश्री पुण्यविजयजीमहाभागैः पण्डित दलसुखभाई मालवणिया-पण्डित अमृतलालभाई मोहनलाल भोजक' इत्यनयोः सहकारेण विहितम् । एतच्च श्रीमहावीरजैनविद्यालयेन विक्रमसंवत् २०२४ [वीरसं० २४९२,ई.स.१९६८] वर्षे जैन-आगम-ग्रन्थमालायां ग्रन्थाङ्क १ रूपेण प्रकाशितम्। तदेवात्रास्माभिः सूत्ररूपेण स्वीकृतम् । तत्र च तै: विविधानादर्शादीनवलम्ब्य यानि पाठान्तराणि टिप्पणेषूपन्यस्तानि तानि सर्वाणि परिशिष्टरूपेणात्र यथावदेवास्माभिनिर्देक्ष्यन्ते, अतस्तज्जिज्ञासुभिः प्रथम परिशिष्टमवलोकनीयम्। श्रीमहावीरजैनविद्यालयेन 'ग्रन्थाङ्क १' रूपेण प्रकाशिते ग्रन्थे यत्र सूत्रेषु हस्तलिखितादर्शानुसारेण २ इत्यादयः अङ्का लाघवार्थमुपन्यस्तास्तत्स्थानेऽस्माभिः सर्वत्र संपूर्णान्येव सूत्राणि मुद्रितानि सुगमत्वार्थम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy