SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ALPHABETICAL INDEX OF SANSKRIT VERSES. अक्षरक्रमेण संस्कृतश्लोकपंजिका २७ ७४ १४ श्रात्मपरिणामहिंसन ३४ आत्मा प्रभावनीयो भामा वा पक्कां वा श्रामास्वपि पक्कास्वपि माहारो हि सचित्तः ६५ अक्रमकथनेन यतः अत्यन्त निशितधारम् अतिचाराः सम्यक्के अथ निश्चित्तसचित्तौ अध्रुवमशरणमेकत्वम् अनवरतहिंसायाम् अनवेतिताप्रमार्जित अनशनमवमौदर्यम् अनुसरताम् पदमेतत् अप्रादुर्भावः खलु अभिमानभयजुगुप्सा अमृतत्वहेतुभूतम् अर्कालोकेन विना अर्था नाम य एते भरतिकरम् भीतिकरम् अवबुध्य हिंस्यहिंसक अवितीर्णस्य ग्रहणम् अविधायाऽपि हि हिंसाम् अविरुद्धा अपि भोगा अविसंक्षेपात् विविधः अबुधस्य बोधनार्थम् असदपि हि वस्तुरूपम् असमग्रम् भावयतो असमर्थो ये कर्तुम् भस्ति पुरुषश्चिदात्मा प्रसिधेनु विष हुताशन अष्टावनिष्टदुस्तर इत्थमशेषितहिंसा इत्यत्र त्रितयात्मनि इत्याश्रितसम्यक्त्वैः इत्येतानतिचारान् इति नियमितदिग्भागे इति यः परिमितभोगैः इति यः षोडशयामान् इति यो व्रतरक्षार्थम् इति रत्नत्रयमेतत् इति विरतौ बहुदेशात् इति विविधभङ्गगहने इदमावश्यकषट्कम् इयमेकैव समर्था ५ इह जन्मनि विभवादीन् ७८ ४६ | उक्नेन ततो विधिना उपलब्धि सुगति साधन ५६ | उभयपरिग्रहवर्जनम् ३७ । ऊर्दू मधस्तात्तिर्यक् ५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001105
Book TitlePurusharthsiddhyupay English
Original Sutra AuthorAmrutchandracharya
AuthorAjit Prasad
PublisherZZZ Unknown
Publication Year1933
Total Pages160
LanguageEnglish, Sanskrit
ClassificationBook_English, Ethics, & Principle
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy