SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ढाण-१३: था-१७ ૬૫૫ પ્રવ્ય-ગુણ-પર્યાયનો રાસ તથા દેવસેનાચાર્યકૃત નયચક્રમાં, તથા તેમના શિષ્ય માઈલધવલ કત નયચક્રમાં ૧૦ સામાન્યસ્વભાવોમાં જે નયોની યોજના કરી છે. તે પાઠ આ પ્રમાણે– "नानास्वभावसंयुक्तं, द्रव्यं ज्ञात्वा प्रमाणतः । तच्च सापेक्षसिद्धयर्थं, स्यान्नयमिश्रितं कुरु ॥ ९ ॥" स्वद्रव्यादिग्राहकेणास्तिस्वभावः । परद्रव्यादिग्राहकेण नास्तिस्वभावः । उत्पादव्ययगौणत्वेन सत्ताग्राहकेण नित्य स्वभावः । केनचित्पर्यायार्थिकेणानित्यस्वभावः। भेदकल्पना निरपेक्षेणैकस्वभावः। अन्वयद्रव्यार्थिकेणैकस्याप्यनेकस्वभावत्वम् । सद्भूतव्यवहारेण गुणगुण्यादिभिर्भेदस्वभावः। भेदकल्पनानिरपेक्षेण गुणगुण्यादिभिरभेदस्वभावः । परमभावग्राहको भव्याभव्यपारिणामिकस्वभावः । शुद्धाशुद्ध परमभाव ग्राहकेण चेतनस्वभावो जीवस्य । असद्भूतव्यवहारेण कर्मनोकर्मणोऽपि चेतनस्वभावः । परमभावग्राहकेण कर्मनोकर्मणोरचेतनस्वभावः । जीवस्याप्यसद्भूतव्यवहारेणाचेतनस्वभावः। परमभावग्राहकेण कर्मनोकर्मणांमूर्तस्वभावः । जीवस्यापि असद्भूतव्यवहारेण मूर्तस्वभावः। परमभावग्राहकेण पुद्गलं विहाय इतरेषां मूर्तस्वभावः। परमभावग्राहकेण पुद्गलं विहाय इतरेषाममूर्तस्वभावः । पुद्गलस्योपचारादपि नास्त्यमूर्तत्वम्। परमभावग्राहकेण कालपरमाणूनामेकप्रदेशस्वभाववत्वम् भेदकल्पनानिरपेक्षेणेतरेषामखण्डत्वादेकप्रदेशत्वम् । भेदकल्पनासापेक्षेण चतूर्णामपि नाना प्रदेशस्वभावत्वम्। पुद्गलाणोरुपचारतो नानाप्रदेशत्वं, न च कालाणोः, स्निग्धरुक्षत्वाभावात्।अणोरमूर्तत्वाभावे पुद्गलस्यैकविंशतितमो भावो न स्यात् । परोक्षप्रमाणापेक्षयाऽसद्भूतव्यवहारेणाप्युपचारेणामूर्तत्वं पुद्गलस्य ।शुद्धाशुद्धद्रव्यार्थिकेन विभावस्वभावत्वम् । शुद्धद्रव्यार्थिकेन शुद्धस्वभावः । अशुद्धद्रव्यार्थिकेनाशुद्धस्वभाव: असद्भूत-व्यवहारेणोपचरितस्वभावः । __(श्री देवसेनायार्यकृत मादपद्धति ets-) દિગબંરના ઉપરોક્ત શાસ્ત્રપાઠની સમાલોચના–અહીં સ્વદ્રવ્ય-સ્વક્ષેત્ર-સ્વકાલ અને સ્વભાવને ગ્રહણ કરનારા દ્રવ્યાર્થિકનયથી અસ્તિસ્વભાવ જાણવો અને પારદ્રાદિકગ્રાહક દ્રવ્યાર્થિકનયથી નાસ્વિભાવ જાણવો. આમ જૈન શાસ્ત્રોમાં કહેલ છે. ત્યાં આવી વિચારણા થાય છે કે “જો સ્વદ્રવ્યાદિ ગ્રાહક એવા દ્રવ્યાર્થિકનયથી અસ્તિસ્વભાવ જાણવાનો હોય, અને પરદ્રવ્યાદિગ્રાહક એવા દ્રવ્યાર્થિકનયથી નાસ્તિસ્વભાવ જાણવાનો હોય આ રીતે વસ્તુનું અસ્તિ-નાસ્તિ એમ બન્ને સ્વરૂપ, આમ કેવલ એકલા દ્રવ્યાર્થિક નયથી જ ગમ્ય હોય તો અસ્તિ અને નાસ્તિ આમ બન્ને પ્રકારનાં સ્વરૂપો કેવળ એકલા
SR No.001097
Book TitleDravya Gun Paryaya no Ras Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorDhirajlal D Mehta
PublisherJain Dharm Prasaran Trust Surat
Publication Year2005
Total Pages475
LanguageGujarati, Apabhramsha, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy