SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXXXXXXX मङ्गलाचरणम् । सर्वज्ञं श्रीजिनं नत्वा, लोकालोकप्रकाशकम् । रोगशोकविनिर्मुक्तं, गीर्वाणवृन्दवन्दितम् ॥ १ ॥ यत्प्रसादात्तरन्त्यन्तं, समयाब्धेरबुद्धयः । भवेत्मन्दोऽपि मेधावी, तां वाग्देवीं स्मराम्यहम् ॥२॥ जयन्ति ते तपोनिध्या-दिपदावलिभूषिताः । * श्री जगच्चन्द्रसूरीशाः निर्जिताजेयवादिनः ॥ ३ ॥ 2 तदंहिकजभृङ्गा ये, कोविदाः कर्ममर्मणि । - सरस्वतीव जातास्ते, नाम्ना देवेन्द्रसूरयः ॥ ४ ॥ प्राचीनाः कर्मसम्बन्धाः, रचिताः पूर्वसूरिभिः । विद्यन्ते बहवो ग्रन्थाः, दुर्गमाः कालभावतः ॥ ५ ॥ तद्धीयमानमेधेषु, करुणारसपूरितैः । सूरिभिर्नूतना ग्रन्था, गुम्फिता मृदुभाषया ॥ ६ ॥ * कर्मग्रन्थत्रयस्यापि, स्वर्थमुक्त्वा सुभाषया । षडशीत्याख्यपाठोऽयं, मृदुगिरा विवेच्यते ॥ ७ ॥ जीवयोगगुणैर्यत्र तथोपयोगलेश्यकैः । * ज्ञाप्यन्ते विविधा भावाः, सर्वत्रातिरसप्रदाः ॥ ८ ॥ XXXXXXXXXXXXXXXX Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001089
Book TitleKarmagrantha Part 4 Shadshiti Nama Tika
Original Sutra AuthorDevendrasuri
AuthorAbhayshekharsuri, Dhirajlal D Mehta
PublisherJain Dharm Prasaran Trust Surat
Publication Year1999
Total Pages292
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Karma, & Granth-1
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy