SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ પ્રકરણ ઓગણસાઈઠમું ભટ્ટારક વિજયસેનસૂરિ तत्पट्टमब्धिमिव रम्यतम सृजन्तः स्तोमैर्गवां सकलसन्तमस हरन्तः । कामोदनुस कुवलयप्रणया जयन्ति स्फुर्जत्कला विजयसेनमुनीन्द्रचन्द्रः ॥ २५ ॥ तदनु मनुजमन्योऽनन्यसामान्यभाग्य त्रिभुवनगुरुपट्टे सूरिशको बभूव । विजयिविजयसेनः फेनपिण्डावदातः प्रसृमरवरकीर्तिमूर्तिमान् पुण्यराशिः ॥ -(भडे। ति वि०४ी , वियार २४२ प्रशस्ति , दो० १८) तत्पट्टोन्नतपूर्व पर्वतशिरः स्फूर्तक्रियाहर्मणिः सूरिः श्रीविजयादिसेनसुगुरुमव्येष्टचिन्तामणिः । शुभ्रर्यस्य गुणरिवानघघनैरावेष्टितः शोभते भूगोलः किल यस्य कीर्तिसुदृशः क्रीडाकृत कन्दुकः ।। (-विनयविनय, सुमपिता प्रशस्ति) भविमलमलमकार्षीत् सद्गुरोस्तस्य पट्ट विजायविजयसेनः सूरिगुग्रप्रतापः । । महति सदसि शाहे दिनो निष्प्रभावान् । रविरिव निजगोभिस्तारकान् यो बभूब ॥ ( - मानवि०४५७, धर्मखनी प्रशस्ति) વંદુ હીરજી સેનજી જોડલી, દોઉ જિનશાસન વડનૂર જીરે મુનિગણ ભાટક ચંદ્ર છે, વલી સેહમકુલ નભસૂરિ. વંદો૧૩ (-सामस पहावली २२स, ७० ४, ढा : ४७ पट्टी०स० मा०२, ५.८५) જિહાં એ ગુરૂ કરે વિહાર, અઢી જોયણુમાંહે વિસ્તાર; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001079
Book TitleJain Paramparano Itihas Vol 4
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year
Total Pages476
LanguageGujarati
ClassificationBook_Gujarati, History, & Story
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy