SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ ૬૩૫ salela ] આ અજિતદેવસરિ હેમસંસ્કૃત પ્રવેશિકા (ગુજરાતી) ભા. ૧-૨–પં. શિવલાલ नेभय (पाट) પ્રાકૃત ચંદ્રિકા वर्षे ज्ञाननवर्तुभूमिकलिते (१६९८) मासे शुभे श्रावणे पक्षे शुक्ल इति द्वितीयदिवसे बुद्धानगर्यामथ ॥ शिष्यो देवनरेन्द्रकीर्तिगणिनां नाम्ना जगन्नाथसन् (:) पुस्तं लेखयति प्रशस्तमनघं सत्प्राकृतव्याकृतेः ॥ शुभं भवतु ।। श्लोक १५०० ॥ (-श्री प्रशस्तिस अड, मा० २, ५०० ७५१, पृ० २१०) આ પુસ્તક છાણીના શ્રીવિજયદાનસૂરિ સં. શાસ્ત્રસંગ્રહમાં છે. આ હેમચંદ્રસૂરિની વાણચાતુરીના નમૂનાक्षुण्णाः क्षोणिभृतामनेककटका भग्नाऽथ धारा ततः __कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः । आरूढप्रबलप्रतापदहनः संप्राप्तधारश्चिरात् पीत्वा मालवयोषिदश्रुसलिलं हन्तायमेधिष्यते ॥ (-सिद्धहेमशब्दानुशासन-प्रशस्ति) अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनी वाचमुपास्महे ॥१॥ (-काव्यानुशासन-मंगल) शब्दमात्रो महादेवो लौकिकानां मते मतः । शब्दतो गुणतश्चैव ह्यर्थतो जिनशासने ॥६॥ भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥४४॥ (-महादेवस्तोत्र) इमां समक्ष प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात् परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥२८॥ न श्रद्रयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर ! प्रभुमाश्रिताः स्मः ॥२९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001077
Book TitleJain Paramparano Itihas Vol 2
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1960
Total Pages820
LanguageGujarati
ClassificationBook_Gujarati, History, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy